| BhPr, 1, 8, 177.2 |
| pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| BhPr, 2, 3, 240.2 |
| pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet // | Kontext |
| RArṇ, 11, 164.1 |
| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Kontext |
| RArṇ, 17, 145.2 |
| karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ // | Kontext |
| RCint, 3, 12.3 |
| evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ / | Kontext |
| RCūM, 11, 9.2 |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |
| RMañj, 3, 76.2 |
| dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // | Kontext |
| RPSudh, 6, 37.2 |
| evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // | Kontext |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Kontext |
| RRS, 3, 22.1 |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext |
| RRS, 5, 33.2 |
| itthaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Kontext |