| BhPr, 1, 8, 117.2 |
| pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca // | Kontext |
| RArṇ, 11, 165.0 |
| evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret // | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Kontext |
| RCint, 4, 35.0 |
| aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante // | Kontext |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Kontext |
| RCūM, 4, 99.2 |
| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Kontext |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Kontext |
| RHT, 5, 36.2 |
| tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RPSudh, 1, 9.1 |
| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Kontext |
| RPSudh, 1, 99.1 |
| tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / | Kontext |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext |
| RRĂ…, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Kontext |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Kontext |
| RRS, 11, 16.1 |
| bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt / | Kontext |
| RRS, 2, 50.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham / | Kontext |
| RRS, 4, 73.1 |
| lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / | Kontext |
| RRS, 5, 40.2 |
| taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Kontext |
| RRS, 5, 144.2 |
| triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet // | Kontext |