| RAdhy, 1, 3.1 |
| prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext |
| RAdhy, 1, 5.2 |
| līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // | Kontext |
| RAdhy, 1, 11.2 |
| kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // | Kontext |
| RAdhy, 1, 205.2 |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
| RAdhy, 1, 459.2 |
| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext |
| RAdhy, 1, 463.1 |
| tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
| RArṇ, 1, 22.2 |
| tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext |
| RArṇ, 1, 25.2 |
| na sidhyati raso devi pibanti mṛgatṛṣṇikām // | Kontext |
| RArṇ, 1, 47.2 |
| āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // | Kontext |
| RArṇ, 10, 10.3 |
| iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
| RCint, 2, 17.0 |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Kontext |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
| RCint, 8, 51.2 |
| raso'yaṃ hematārābhyām api sidhyati kanyayā // | Kontext |
| RCint, 8, 122.1 |
| dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / | Kontext |
| RCūM, 10, 54.2 |
| vinā śambhoḥ prasādena na sidhyanti kathañcana // | Kontext |
| RCūM, 12, 64.2 |
| suprasanne mahādeve drutiḥ kasya na sidhyati // | Kontext |
| RCūM, 14, 154.1 |
| hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RCūM, 15, 3.2 |
| māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
| RCūM, 15, 65.1 |
| aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext |
| RCūM, 16, 74.2 |
| na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext |
| RCūM, 3, 34.1 |
| sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RPSudh, 1, 99.2 |
| bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext |
| RPSudh, 1, 100.2 |
| śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext |
| RPSudh, 7, 64.1 |
| tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / | Kontext |
| RPSudh, 7, 65.1 |
| kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Kontext |
| RRÅ, R.kh., 2, 2.6 |
| tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Kontext |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
| RRS, 2, 50.2 |
| vinā śaṃbhoḥ prasādena na sidhyanti kadācana // | Kontext |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
| RRS, 7, 35.2 |
| saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // | Kontext |