RAdhy, 1, 3.1 |
prokto'pi guruṇā sākṣāddhātuvādo na sidhyati / | Kontext |
RAdhy, 1, 5.2 |
līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam // | Kontext |
RAdhy, 1, 11.2 |
kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na // | Kontext |
RAdhy, 1, 205.2 |
ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
RAdhy, 1, 459.2 |
yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Kontext |
RAdhy, 1, 463.1 |
tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ / | Kontext |
RArṇ, 1, 22.2 |
tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam // | Kontext |
RArṇ, 1, 25.2 |
na sidhyati raso devi pibanti mṛgatṛṣṇikām // | Kontext |
RArṇ, 1, 47.2 |
āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale // | Kontext |
RArṇ, 10, 10.3 |
iti yo vetti tattvena tasya sidhyati sūtakaḥ // | Kontext |
RCint, 2, 17.0 |
prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Kontext |
RCint, 8, 8.2 |
yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
RCint, 8, 51.2 |
raso'yaṃ hematārābhyām api sidhyati kanyayā // | Kontext |
RCint, 8, 122.1 |
dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi / | Kontext |
RCūM, 10, 54.2 |
vinā śambhoḥ prasādena na sidhyanti kathañcana // | Kontext |
RCūM, 12, 64.2 |
suprasanne mahādeve drutiḥ kasya na sidhyati // | Kontext |
RCūM, 14, 154.1 |
hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati / | Kontext |
RCūM, 14, 183.3 |
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
RCūM, 15, 3.2 |
māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ // | Kontext |
RCūM, 15, 65.1 |
aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi / | Kontext |
RCūM, 16, 74.2 |
na sidhyati kalau sūtaḥ saṃśayena prakurvatām // | Kontext |
RCūM, 3, 34.1 |
sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā / | Kontext |
RMañj, 1, 10.2 |
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
RPSudh, 1, 99.2 |
bāhyadrutikriyākarma śivabhaktyā hi sidhyati // | Kontext |
RPSudh, 1, 100.2 |
śivayorarcanādeva bāhyagā sidhyati drutiḥ // | Kontext |
RPSudh, 7, 64.1 |
tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / | Kontext |
RPSudh, 7, 65.1 |
kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Kontext |
RRÅ, R.kh., 2, 2.6 |
tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ // | Kontext |
RRÅ, V.kh., 1, 19.2 |
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Kontext |
RRÅ, V.kh., 1, 76.2 |
mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext |
RRÅ, V.kh., 18, 183.2 |
teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Kontext |
RRS, 2, 50.2 |
vinā śaṃbhoḥ prasādena na sidhyanti kadācana // | Kontext |
RRS, 5, 217.2 |
rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Kontext |
RRS, 7, 35.2 |
saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā // | Kontext |