| BhPr, 1, 8, 50.0 |
| plīhānam amlapittaṃ ca yakṛccāpi śirorujam // | Kontext |
| BhPr, 1, 8, 60.1 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 64.2 |
| cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Kontext |
| BhPr, 1, 8, 89.2 |
| śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane / | Kontext |
| BhPr, 1, 8, 94.1 |
| mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute / | Kontext |
| BhPr, 2, 3, 116.1 |
| cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / | Kontext |
| KaiNigh, 2, 106.1 |
| vibandhānāhaviṣṭambhahṛdruggauravaśūlanut / | Kontext |
| MPālNigh, 4, 63.3 |
| laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // | Kontext |
| RArṇ, 7, 151.3 |
| śīlanānnāśayantyeva valīpalitarugjarāḥ // | Kontext |
| RCint, 8, 144.1 |
| puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / | Kontext |
| RCint, 8, 167.1 |
| nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya / | Kontext |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Kontext |
| RCūM, 10, 53.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam / | Kontext |
| RCūM, 10, 145.2 |
| kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ // | Kontext |
| RCūM, 14, 39.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Kontext |
| RMañj, 3, 7.1 |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Kontext |
| RMañj, 3, 96.2 |
| kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // | Kontext |
| RMañj, 6, 35.1 |
| ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Kontext |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Kontext |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Kontext |
| RRÅ, R.kh., 8, 46.2 |
| bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Kontext |
| RRÅ, R.kh., 9, 53.4 |
| kurvanti ruṅmṛtyujarāvināśam // | Kontext |
| RRÅ, R.kh., 9, 63.2 |
| kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // | Kontext |
| RRS, 2, 51.1 |
| vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam / | Kontext |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Kontext |
| RRS, 5, 41.2 |
| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext |
| RRS, 5, 73.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |
| RRS, 5, 147.2 |
| hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Kontext |
| ŚdhSaṃh, 2, 12, 83.2 |
| ityayaṃ lokanāthākhyo rasaḥ sarvarujo jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 287.1 |
| vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam / | Kontext |