| RājNigh, 13, 181.1 |
| na nimno nirmalo gātramasṛṇo gurudīptikaḥ / | Kontext |
| RājNigh, 13, 214.1 |
| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext |
| RCint, 3, 6.1 |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / | Kontext |
| RCint, 8, 169.1 |
| samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ / | Kontext |
| RCūM, 10, 55.2 |
| rājāvartto'lparakto guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RCūM, 10, 61.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Kontext |
| RCūM, 12, 14.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext |
| RCūM, 12, 17.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RCūM, 12, 48.3 |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // | Kontext |
| RCūM, 14, 30.2 |
| śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RCūM, 14, 85.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RCūM, 14, 162.2 |
| susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā // | Kontext |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Kontext |
| RCūM, 5, 70.1 |
| na nyūnā nādhikā koṣṭhī kaṇṭhato masṛṇā bahiḥ / | Kontext |
| RMañj, 3, 31.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Kontext |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext |
| RPSudh, 4, 106.2 |
| masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // | Kontext |
| RPSudh, 5, 54.2 |
| taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // | Kontext |
| RPSudh, 5, 60.1 |
| ṣaṭkoṇo masṛṇo guruḥ / | Kontext |
| RPSudh, 6, 55.1 |
| pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / | Kontext |
| RPSudh, 6, 82.1 |
| atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / | Kontext |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Kontext |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Kontext |
| RRS, 2, 52.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Kontext |
| RRS, 3, 159.3 |
| gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ // | Kontext |
| RRS, 4, 21.2 |
| masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam // | Kontext |
| RRS, 4, 24.2 |
| karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā // | Kontext |
| RRS, 5, 25.2 |
| śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // | Kontext |
| RRS, 5, 80.1 |
| nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram / | Kontext |
| RRS, 5, 195.2 |
| susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā // | Kontext |
| RRS, 9, 80.0 |
| nirudgārau sumasṛṇau kāryau putrikayā yutau // | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RRS, 9, 83.1 |
| dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ / | Kontext |