| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Kontext |
| RArṇ, 8, 18.0 |
| kalpitaṃ dvividhaṃ tacca śuddhamiśravibhedataḥ // | Kontext |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Kontext |
| RājNigh, 13, 187.1 |
| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext |
| RCūM, 10, 61.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RPSudh, 5, 60.2 |
| śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 49.2 |
| yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // | Kontext |
| RRS, 2, 52.2 |
| śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // | Kontext |
| RRS, 8, 76.0 |
| śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījam ityabhidhīyate // | Kontext |