| BhPr, 1, 8, 178.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| BhPr, 2, 3, 247.1 |
| āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Kontext |
| KaiNigh, 2, 5.1 |
| balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / | Kontext |
| RArṇ, 11, 72.1 |
| jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Kontext |
| RArṇ, 11, 72.2 |
| āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Kontext |
| RArṇ, 11, 150.1 |
| carate jarate sūta āyurdravyapradāyakaḥ / | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 12, 276.3 |
| bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Kontext |
| RArṇ, 12, 297.3 |
| dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Kontext |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Kontext |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Kontext |
| RājNigh, 13, 169.2 |
| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext |
| RājNigh, 13, 170.2 |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Kontext |
| RCint, 6, 71.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Kontext |
| RCint, 6, 73.2 |
| āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // | Kontext |
| RCint, 6, 82.1 |
| daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Kontext |
| RCint, 6, 84.1 |
| āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / | Kontext |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 10, 63.1 |
| āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RCūM, 12, 53.1 |
| vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Kontext |
| RCūM, 15, 21.2 |
| prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RCūM, 16, 84.1 |
| jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Kontext |
| RMañj, 2, 37.1 |
| idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Kontext |
| RMañj, 3, 69.1 |
| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Kontext |
| RMañj, 5, 16.2 |
| āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Kontext |
| RMañj, 5, 66.1 |
| āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / | Kontext |
| RMañj, 6, 284.1 |
| medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Kontext |
| RPSudh, 5, 63.1 |
| āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / | Kontext |
| RPSudh, 7, 35.1 |
| āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / | Kontext |
| RRÅ, R.kh., 1, 10.1 |
| āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Kontext |
| RRÅ, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext |
| RRÅ, R.kh., 8, 46.1 |
| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Kontext |
| RRÅ, R.kh., 8, 91.2 |
| āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Kontext |
| RRS, 11, 19.0 |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Kontext |
| RRS, 2, 54.1 |
| āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Kontext |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Kontext |
| RRS, 4, 59.1 |
| vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Kontext |
| RRS, 4, 76.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Kontext |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Kontext |
| RRS, 5, 47.1 |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Kontext |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Kontext |