| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Kontext |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Kontext |
| RHT, 18, 58.1 |
| krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / | Kontext |
| RHT, 18, 65.1 |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Kontext |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Kontext |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Kontext |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |