| BhPr, 1, 8, 169.1 |
| hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ / | Context |
| BhPr, 1, 8, 177.1 |
| aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / | Context |
| BhPr, 1, 8, 178.2 |
| sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // | Context |
| BhPr, 1, 8, 187.3 |
| devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Context |
| BhPr, 2, 3, 240.1 |
| aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / | Context |
| BhPr, 2, 3, 241.2 |
| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // | Context |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Context |
| BhPr, 2, 3, 244.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Context |
| BhPr, 2, 3, 246.2 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi // | Context |
| BhPr, 2, 3, 247.2 |
| sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ // | Context |
| BhPr, 2, 3, 248.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Context |
| KaiNigh, 2, 138.2 |
| hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam // | Context |
| KaiNigh, 2, 143.1 |
| vajrāhvapadmarāgendranīlavaidūryavidrumāḥ / | Context |
| KaiNigh, 2, 146.1 |
| vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Context |
| MPālNigh, 4, 55.0 |
| hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam // | Context |
| MPālNigh, 4, 59.2 |
| gomedavajravaiḍūryanīlagārutmatādayaḥ // | Context |
| RAdhy, 1, 308.1 |
| anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ / | Context |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Context |
| RAdhy, 1, 312.1 |
| sadvajrāṇi mriyante ca sukhasādhyāni niścitam / | Context |
| RAdhy, 1, 314.2 |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // | Context |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Context |
| RAdhy, 1, 320.2 |
| yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati // | Context |
| RAdhy, 1, 433.1 |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Context |
| RAdhy, 1, 441.1 |
| kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ / | Context |
| RAdhy, 1, 444.2 |
| hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ // | Context |
| RAdhy, 1, 458.1 |
| hemavajrādibhūnāgasatvairniṣpāditastribhiḥ / | Context |
| RArṇ, 11, 16.1 |
| vaikrāntavajrasaṃsparśād divyauṣadhibalena vā / | Context |
| RArṇ, 11, 20.2 |
| jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ // | Context |
| RArṇ, 11, 130.1 |
| ādau tatraiva dātavyaṃ vajramauṣadhalepitam / | Context |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Context |
| RArṇ, 11, 145.1 |
| samajīrṇena vajreṇa hemnā ca sahitena ca / | Context |
| RArṇ, 11, 148.1 |
| kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet / | Context |
| RArṇ, 11, 153.2 |
| samaṃ hema daśāṃśena vajraratnāni jārayet // | Context |
| RArṇ, 11, 154.1 |
| sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ / | Context |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Context |
| RArṇ, 12, 55.1 |
| kaṅkālakhecarītaile vajraratnaṃ niṣecayet / | Context |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Context |
| RArṇ, 12, 67.3 |
| vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet // | Context |
| RArṇ, 12, 85.1 |
| kṣmāpālena hataṃ vajramanenaiva tu kāñcanam / | Context |
| RArṇ, 12, 85.2 |
| vajrabhasma hemabhasma tadvai ekatra bandhayet // | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 199.1 |
| tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam / | Context |
| RArṇ, 12, 341.1 |
| tena sūtakajīrṇena vajraratnaṃ tu jārayet / | Context |
| RArṇ, 12, 341.2 |
| tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham // | Context |
| RArṇ, 12, 370.1 |
| kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam / | Context |
| RArṇ, 13, 20.2 |
| ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet // | Context |
| RArṇ, 14, 1.2 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // | Context |
| RArṇ, 14, 3.1 |
| vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ / | Context |
| RArṇ, 14, 37.0 |
| punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // | Context |
| RArṇ, 14, 38.2 |
| mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ // | Context |
| RArṇ, 14, 40.1 |
| vajrabaddho bhavet siddho devadānavadurjayaḥ / | Context |
| RArṇ, 14, 41.1 |
| vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet / | Context |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Context |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Context |
| RArṇ, 14, 49.1 |
| vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam / | Context |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Context |
| RArṇ, 14, 56.1 |
| vajrabhasma tathā sūtaṃ kāñcanena samanvitam / | Context |
| RArṇ, 14, 59.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 78.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 81.2 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Context |
| RArṇ, 14, 94.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 115.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 116.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Context |
| RArṇ, 14, 120.2 |
| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Context |
| RArṇ, 14, 127.2 |
| mṛtavajrasya bhāgaikam ekatraiva tu mardayet // | Context |
| RArṇ, 14, 134.1 |
| mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / | Context |
| RArṇ, 14, 140.1 |
| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Context |
| RArṇ, 14, 146.1 |
| sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam / | Context |
| RArṇ, 14, 148.1 |
| vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam / | Context |
| RArṇ, 14, 150.2 |
| ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet // | Context |
| RArṇ, 14, 153.2 |
| mūṣālepagataṃ prānte vajramelāpakaḥ sukhī // | Context |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Context |
| RArṇ, 14, 156.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / | Context |
| RArṇ, 14, 157.1 |
| andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 14, 157.3 |
| milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā // | Context |
| RArṇ, 14, 158.1 |
| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Context |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
| RArṇ, 14, 160.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā // | Context |
| RArṇ, 14, 161.1 |
| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Context |
| RArṇ, 14, 162.0 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt // | Context |
| RArṇ, 14, 163.1 |
| kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet / | Context |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Context |
| RArṇ, 14, 165.1 |
| uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet / | Context |
| RArṇ, 14, 165.2 |
| drutā vajrāstu tenaiva melanīyāstu pārvati // | Context |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Context |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Context |
| RArṇ, 15, 6.2 |
| vaikrānto vajravat jñeyo nātra kāryā vicāraṇā / | Context |
| RArṇ, 15, 33.1 |
| vajrasthāne tu vaikrānto melanaṃ paramaṃ matam / | Context |
| RArṇ, 15, 207.1 |
| bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam / | Context |
| RArṇ, 16, 1.4 |
| vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // | Context |
| RArṇ, 16, 12.1 |
| vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite / | Context |
| RArṇ, 16, 15.1 |
| punastattu rasendrasya vajraratnāni jārayet / | Context |
| RArṇ, 16, 17.2 |
| vajrāṇi padmarāgāśca rājāvartādisasyakam / | Context |
| RArṇ, 16, 34.2 |
| rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet // | Context |
| RArṇ, 4, 35.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RArṇ, 4, 51.2 |
| vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Context |
| RArṇ, 6, 3.0 |
| abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu // | Context |
| RArṇ, 6, 6.0 |
| agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 6, 66.2 |
| śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ // | Context |
| RArṇ, 6, 80.2 |
| śodhayettridinaṃ vajraṃ śuddhimeti sureśvari // | Context |
| RArṇ, 6, 84.0 |
| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Context |
| RArṇ, 6, 88.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Context |
| RArṇ, 6, 89.0 |
| tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ // | Context |
| RArṇ, 6, 90.3 |
| mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Context |
| RArṇ, 6, 93.2 |
| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Context |
| RArṇ, 6, 95.2 |
| andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt // | Context |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 96.2 |
| peṣayed gandhatailena mriyate vajram īśvari // | Context |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Context |
| RArṇ, 6, 98.2 |
| meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Context |
| RArṇ, 6, 107.2 |
| anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ // | Context |
| RArṇ, 6, 108.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Context |
| RArṇ, 6, 109.1 |
| eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 112.1 |
| yāmadvayena tadvajraṃ jāyate mṛdu niścitam / | Context |
| RArṇ, 6, 112.2 |
| tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // | Context |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Context |
| RArṇ, 6, 115.1 |
| mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet / | Context |
| RArṇ, 6, 117.1 |
| asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam / | Context |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Context |
| RArṇ, 6, 125.2 |
| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Context |
| RArṇ, 7, 152.1 |
| vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi / | Context |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Context |
| RājNigh, 13, 6.2 |
| vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // | Context |
| RājNigh, 13, 55.1 |
| bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / | Context |
| RājNigh, 13, 173.1 |
| vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / | Context |
| RājNigh, 13, 174.1 |
| vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / | Context |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Context |
| RājNigh, 13, 177.2 |
| yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Context |
| RājNigh, 13, 178.2 |
| dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // | Context |
| RājNigh, 13, 183.2 |
| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Context |
| RājNigh, 13, 197.1 |
| saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / | Context |
| RājNigh, 13, 198.1 |
| lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / | Context |
| RājNigh, 13, 207.1 |
| vajrābhāve ca vaikrāntaṃ rasavīryādike samam / | Context |
| RājNigh, 13, 208.1 |
| vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / | Context |
| RCint, 3, 52.2 |
| vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam // | Context |
| RCint, 3, 56.2 |
| grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt // | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 195.2 |
| vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam // | Context |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Context |
| RCint, 7, 59.2 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Context |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Context |
| RCint, 7, 60.2 |
| taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā // | Context |
| RCint, 7, 61.1 |
| rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate / | Context |
| RCint, 7, 61.2 |
| bhasmībhāvagataṃ yuktyā vajravat kurute tanum // | Context |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Context |
| RCint, 7, 62.2 |
| vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat // | Context |
| RCint, 7, 64.2 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RCint, 7, 68.2 |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // | Context |
| RCint, 7, 71.2 |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Context |
| RCint, 7, 74.0 |
| vajravat sarvaratnāni śodhayenmārayet tathā // | Context |
| RCint, 8, 62.1 |
| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Context |
| RCūM, 10, 64.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā // | Context |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RCūM, 12, 20.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Context |
| RCūM, 12, 23.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 12, 29.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RCūM, 12, 30.1 |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / | Context |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Context |
| RCūM, 12, 34.2 |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // | Context |
| RCūM, 12, 35.1 |
| satyavāk etadvajrasya māraṇam / | Context |
| RCūM, 12, 37.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu / | Context |
| RCūM, 12, 38.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
| RCūM, 12, 40.0 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam // | Context |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RCūM, 12, 55.2 |
| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / | Context |
| RCūM, 12, 56.2 |
| vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Context |
| RCūM, 14, 185.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Context |
| RCūM, 15, 3.1 |
| āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Context |
| RHT, 10, 7.1 |
| vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām / | Context |
| RHT, 8, 7.1 |
| kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām / | Context |
| RKDh, 1, 1, 168.2 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate // | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RMañj, 3, 22.2 |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // | Context |
| RMañj, 3, 23.1 |
| vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / | Context |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Context |
| RMañj, 3, 26.1 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / | Context |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Context |
| RMañj, 3, 27.2 |
| triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // | Context |
| RMañj, 3, 29.2 |
| bhasmībhavati tadbhuktaṃ vajravatkurute tanum // | Context |
| RMañj, 3, 30.2 |
| rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // | Context |
| RMañj, 3, 33.1 |
| vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / | Context |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Context |
| RMañj, 3, 99.2 |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // | Context |
| RMañj, 3, 100.3 |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Context |
| RMañj, 3, 101.0 |
| muktāvidrumavajrendravaidūryasphaṭikādikam // | Context |
| RMañj, 6, 6.1 |
| rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / | Context |
| RMañj, 6, 178.1 |
| sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / | Context |
| RMañj, 6, 288.1 |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / | Context |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Context |
| RPSudh, 2, 33.1 |
| kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / | Context |
| RPSudh, 2, 35.1 |
| vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / | Context |
| RPSudh, 2, 36.1 |
| vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / | Context |
| RPSudh, 2, 44.1 |
| vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / | Context |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Context |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Context |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Context |
| RPSudh, 5, 64.2 |
| vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // | Context |
| RPSudh, 7, 1.2 |
| vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // | Context |
| RPSudh, 7, 20.1 |
| sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / | Context |
| RPSudh, 7, 25.1 |
| strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / | Context |
| RPSudh, 7, 25.2 |
| vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // | Context |
| RPSudh, 7, 26.1 |
| varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / | Context |
| RPSudh, 7, 27.1 |
| yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / | Context |
| RPSudh, 7, 27.2 |
| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Context |
| RPSudh, 7, 28.1 |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / | Context |
| RPSudh, 7, 31.1 |
| vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / | Context |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Context |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Context |
| RPSudh, 7, 34.1 |
| vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Context |
| RPSudh, 7, 34.3 |
| vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // | Context |
| RPSudh, 7, 36.1 |
| bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / | Context |
| RPSudh, 7, 37.1 |
| bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RPSudh, 7, 38.1 |
| vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / | Context |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Context |
| RPSudh, 7, 57.2 |
| vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // | Context |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRÅ, R.kh., 2, 24.2 |
| dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ // | Context |
| RRÅ, R.kh., 4, 53.1 |
| sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / | Context |
| RRÅ, R.kh., 5, 1.1 |
| gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā / | Context |
| RRÅ, R.kh., 5, 10.1 |
| vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam / | Context |
| RRÅ, R.kh., 5, 12.2 |
| bhasmībhavati tadvajraṃ vajravatkurute tanum // | Context |
| RRÅ, R.kh., 5, 13.1 |
| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / | Context |
| RRÅ, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Context |
| RRÅ, R.kh., 5, 15.1 |
| aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Context |
| RRÅ, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Context |
| RRÅ, R.kh., 5, 21.2 |
| śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Context |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Context |
| RRÅ, R.kh., 5, 27.1 |
| eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Context |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Context |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Context |
| RRÅ, R.kh., 5, 29.1 |
| vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Context |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Context |
| RRÅ, R.kh., 5, 32.1 |
| tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet / | Context |
| RRÅ, R.kh., 5, 39.1 |
| kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu / | Context |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Context |
| RRÅ, R.kh., 5, 43.1 |
| vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ / | Context |
| RRÅ, R.kh., 5, 45.2 |
| piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam // | Context |
| RRÅ, R.kh., 5, 46.1 |
| vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Context |
| RRÅ, R.kh., 5, 46.2 |
| sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ / | Context |
| RRÅ, R.kh., 5, 46.3 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Context |
| RRÅ, R.kh., 5, 48.2 |
| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RRÅ, V.kh., 1, 56.1 |
| vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam / | Context |
| RRÅ, V.kh., 10, 58.0 |
| tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ // | Context |
| RRÅ, V.kh., 13, 104.2 |
| dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā // | Context |
| RRÅ, V.kh., 15, 36.1 |
| svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / | Context |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Context |
| RRÅ, V.kh., 15, 117.1 |
| svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet / | Context |
| RRÅ, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Context |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Context |
| RRÅ, V.kh., 18, 99.1 |
| vajrabhasma śuddhahema vyomasatvamayorajaḥ / | Context |
| RRÅ, V.kh., 18, 101.2 |
| hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ // | Context |
| RRÅ, V.kh., 18, 103.2 |
| svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet // | Context |
| RRÅ, V.kh., 18, 108.1 |
| tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai / | Context |
| RRÅ, V.kh., 18, 144.1 |
| mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet / | Context |
| RRÅ, V.kh., 18, 161.2 |
| anena mṛtavajraṃ tu lepitaṃ kārayettataḥ // | Context |
| RRÅ, V.kh., 18, 163.2 |
| athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam // | Context |
| RRÅ, V.kh., 18, 165.2 |
| punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / | Context |
| RRÅ, V.kh., 18, 165.3 |
| pūrvavatkramayogena jīrṇe vajre samuddharet / | Context |
| RRÅ, V.kh., 18, 165.4 |
| anena kramayogena vajraṃ vā vajrabījakam // | Context |
| RRÅ, V.kh., 18, 165.4 |
| anena kramayogena vajraṃ vā vajrabījakam // | Context |
| RRÅ, V.kh., 18, 166.1 |
| svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ / | Context |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Context |
| RRÅ, V.kh., 2, 21.1 |
| evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ / | Context |
| RRÅ, V.kh., 2, 24.2 |
| jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet // | Context |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Context |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Context |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Context |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context |
| RRÅ, V.kh., 3, 2.1 |
| śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Context |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Context |
| RRÅ, V.kh., 3, 32.1 |
| secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam / | Context |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 3, 35.1 |
| piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam / | Context |
| RRÅ, V.kh., 3, 36.2 |
| tadgolake kṣipedvajramandhamūṣāgataṃ dhamet // | Context |
| RRÅ, V.kh., 3, 39.1 |
| kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu / | Context |
| RRÅ, V.kh., 3, 40.2 |
| tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet // | Context |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 3, 42.1 |
| taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet / | Context |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Context |
| RRÅ, V.kh., 3, 45.2 |
| taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet // | Context |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Context |
| RRÅ, V.kh., 3, 47.2 |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Context |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Context |
| RRÅ, V.kh., 3, 49.1 |
| mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Context |
| RRÅ, V.kh., 3, 52.2 |
| piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet // | Context |
| RRÅ, V.kh., 3, 54.2 |
| tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ // | Context |
| RRÅ, V.kh., 3, 56.0 |
| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Context |
| RRÅ, V.kh., 3, 57.2 |
| tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ // | Context |
| RRÅ, V.kh., 3, 60.1 |
| komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ / | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 3, 62.2 |
| tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam // | Context |
| RRÅ, V.kh., 7, 105.2 |
| evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi // | Context |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Context |
| RRÅ, V.kh., 8, 32.2 |
| tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā // | Context |
| RRÅ, V.kh., 8, 72.1 |
| vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam / | Context |
| RRÅ, V.kh., 9, 1.1 |
| vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena / | Context |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Context |
| RRÅ, V.kh., 9, 5.3 |
| piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // | Context |
| RRÅ, V.kh., 9, 6.3 |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Context |
| RRÅ, V.kh., 9, 8.2 |
| tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam // | Context |
| RRÅ, V.kh., 9, 9.1 |
| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / | Context |
| RRÅ, V.kh., 9, 12.1 |
| kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet / | Context |
| RRÅ, V.kh., 9, 16.1 |
| mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet / | Context |
| RRÅ, V.kh., 9, 19.1 |
| hemnā milati tadvajram ityevaṃ melayetpunaḥ / | Context |
| RRÅ, V.kh., 9, 27.2 |
| yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet // | Context |
| RRÅ, V.kh., 9, 32.1 |
| anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet / | Context |
| RRÅ, V.kh., 9, 42.2 |
| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Context |
| RRÅ, V.kh., 9, 54.2 |
| caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam // | Context |
| RRÅ, V.kh., 9, 57.1 |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Context |
| RRÅ, V.kh., 9, 58.2 |
| ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // | Context |
| RRÅ, V.kh., 9, 59.1 |
| tenaiva vajradvaṃdvena sārayetsāraṇātrayam / | Context |
| RRÅ, V.kh., 9, 60.1 |
| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 9, 65.1 |
| mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca / | Context |
| RRÅ, V.kh., 9, 69.1 |
| śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam / | Context |
| RRÅ, V.kh., 9, 81.1 |
| vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet / | Context |
| RRÅ, V.kh., 9, 101.1 |
| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 9, 115.1 |
| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Context |
| RRÅ, V.kh., 9, 115.1 |
| drutasūtena vajreṇa vajraiḥ śuddharasena vā / | Context |
| RRÅ, V.kh., 9, 115.2 |
| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Context |
| RRÅ, V.kh., 9, 115.2 |
| mṛtasūtena vajreṇa vajraiḥ śuddharasena vā // | Context |
| RRÅ, V.kh., 9, 123.1 |
| vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / | Context |
| RRÅ, V.kh., 9, 125.1 |
| vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase / | Context |
| RRÅ, V.kh., 9, 125.2 |
| kārayedvajrabījena śabdavedhī bhavedrasaḥ // | Context |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Context |
| RRS, 2, 55.2 |
| vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā // | Context |
| RRS, 2, 57.2 |
| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Context |
| RRS, 2, 62.1 |
| vaikrānto vajrasadṛśo dehalohakaro mataḥ / | Context |
| RRS, 2, 65.3 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RRS, 4, 27.1 |
| vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam / | Context |
| RRS, 4, 30.1 |
| strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake / | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 4, 35.2 |
| ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam // | Context |
| RRS, 4, 36.1 |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / | Context |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Context |
| RRS, 4, 39.3 |
| niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet // | Context |
| RRS, 4, 40.1 |
| satyavāk etadvajrasya māraṇam / | Context |
| RRS, 4, 42.1 |
| saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu / | Context |
| RRS, 4, 43.2 |
| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
| RRS, 4, 44.3 |
| vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu // | Context |
| RRS, 4, 45.1 |
| tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam / | Context |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Context |
| RRS, 4, 61.2 |
| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / | Context |
| RRS, 4, 62.2 |
| vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Context |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Context |
| RRS, 4, 73.1 |
| lohāṣṭake tathā vajravāpanāt svedanād drutiḥ / | Context |
| RRS, 5, 79.1 |
| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Context |
| RRS, 5, 219.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Context |
| RRS, 5, 219.2 |
| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Context |
| ŚdhSaṃh, 2, 11, 79.2 |
| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // | Context |
| ŚdhSaṃh, 2, 11, 80.1 |
| taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet / | Context |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context |
| ŚdhSaṃh, 2, 11, 83.1 |
| evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet / | Context |
| ŚdhSaṃh, 2, 11, 84.1 |
| taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā / | Context |
| ŚdhSaṃh, 2, 11, 85.1 |
| sa bhīto mūtrayettatra tanmūtre vajramāvapet / | Context |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Context |
| ŚdhSaṃh, 2, 11, 86.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Context |
| ŚdhSaṃh, 2, 11, 88.1 |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Context |
| ŚdhSaṃh, 2, 11, 92.1 |
| vajravat sarvaratnāni śodhayenmārayettathā / | Context |
| ŚdhSaṃh, 2, 12, 196.1 |
| māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam / | Context |
| ŚdhSaṃh, 2, 12, 230.1 |
| sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam / | Context |
| ŚdhSaṃh, 2, 12, 259.2 |
| tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam // | Context |
| ŚdhSaṃh, 2, 12, 267.2 |
| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Context |