| RArṇ, 1, 9.2 | 
	| piṇḍe tu patite devi gardabho'pi vimucyate // | Kontext | 
	| RArṇ, 1, 11.1 | 
	| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / | Kontext | 
	| RArṇ, 1, 14.1 | 
	| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Kontext | 
	| RArṇ, 1, 14.2 | 
	| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Kontext | 
	| RArṇ, 1, 18.2 | 
	| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext | 
	| RArṇ, 1, 20.2 | 
	| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Kontext | 
	| RArṇ, 1, 28.2 | 
	| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext | 
	| RArṇ, 1, 30.1 | 
	| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext |