| RArṇ, 11, 153.1 | 
	| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Kontext | 
	| RArṇ, 15, 1.2 | 
	| mahārasairuparasairlohaiśca parameśvara / | Kontext | 
	| RArṇ, 15, 31.2 | 
	| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Kontext | 
	| RArṇ, 15, 133.2 | 
	| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 160.1 | 
	| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext | 
	| RArṇ, 16, 79.2 | 
	| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Kontext | 
	| RArṇ, 16, 91.1 | 
	| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Kontext | 
	| RArṇ, 5, 44.2 | 
	| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Kontext | 
	| RArṇ, 6, 123.0 | 
	| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Kontext | 
	| RArṇ, 6, 125.2 | 
	| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Kontext | 
	| RArṇ, 7, 1.2 | 
	| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Kontext | 
	| RArṇ, 7, 2.4 | 
	| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // | Kontext | 
	| RArṇ, 7, 55.0 | 
	| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Kontext | 
	| RArṇ, 7, 90.3 | 
	| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Kontext | 
	| RArṇ, 7, 94.2 | 
	| mahārasā moditāstu pañcagavyena bhāvitāḥ // | Kontext | 
	| RArṇ, 7, 154.1 | 
	| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Kontext | 
	| RArṇ, 8, 1.2 | 
	| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Kontext | 
	| RArṇ, 8, 2.2 | 
	| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Kontext | 
	| RArṇ, 8, 51.1 | 
	| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Kontext | 
	| RCūM, 10, 1.1 | 
	| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Kontext | 
	| RCūM, 10, 147.3 | 
	| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext | 
	| RCūM, 14, 184.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Kontext | 
	| RPSudh, 1, 7.1 | 
	| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / | Kontext | 
	| RPSudh, 5, 1.1 | 
	| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Kontext | 
	| RPSudh, 5, 2.3 | 
	| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Kontext | 
	| RPSudh, 5, 114.2 | 
	| mahārase coparase dhāturatneṣu pārade / | Kontext | 
	| RRÅ, V.kh., 1, 59.1 | 
	| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 10, 1.1 | 
	| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Kontext | 
	| RRÅ, V.kh., 13, 88.1 | 
	| sarvalohāni sattvāni tathā caiva mahārasāḥ / | Kontext | 
	| RRÅ, V.kh., 15, 58.1 | 
	| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Kontext | 
	| RRÅ, V.kh., 15, 74.2 | 
	| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Kontext | 
	| RRÅ, V.kh., 18, 159.2 | 
	| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Kontext | 
	| RRÅ, V.kh., 5, 1.1 | 
	| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Kontext | 
	| RRÅ, V.kh., 7, 4.2 | 
	| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Kontext | 
	| RRS, 2, 57.2 | 
	| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Kontext | 
	| RRS, 2, 139.0 | 
	| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Kontext | 
	| RRS, 5, 218.2 | 
	| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Kontext |