| ÅK, 1, 26, 167.1 | 
	| dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā / | Kontext | 
	| RAdhy, 1, 6.1 | 
	| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Kontext | 
	| RArṇ, 12, 149.2 | 
	| sparśavedhe tu sā jñeyā sarvakāryārthasādhinī // | Kontext | 
	| RArṇ, 12, 269.1 | 
	| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Kontext | 
	| RCūM, 5, 113.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RPSudh, 10, 17.2 | 
	| dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RPSudh, 7, 2.1 | 
	| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Kontext | 
	| RPSudh, 7, 40.0 | 
	| ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // | Kontext | 
	| RRÅ, R.kh., 1, 3.1 | 
	| vaidyānāṃ yaśase'rthāya vyādhitānāṃ hitāya ca / | Kontext | 
	| RRÅ, V.kh., 20, 137.1 | 
	| taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam / | Kontext | 
	| RRS, 10, 18.2 | 
	| dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā // | Kontext | 
	| RRS, 2, 60.2 | 
	| sarvārthasiddhidaṃ raktaṃ tathā marakataprabham / | Kontext |