| RAdhy, 1, 10.1 |
| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Kontext |
| RCūM, 3, 15.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ // | Kontext |
| RPSudh, 7, 26.2 |
| nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // | Kontext |
| RRĂ…, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext |
| RRS, 2, 61.1 |
| yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam / | Kontext |
| RRS, 4, 32.2 |
| nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi // | Kontext |
| RRS, 7, 23.2 |
| anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |