| BhPr, 2, 3, 143.2 | 
	| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Kontext | 
	| BhPr, 2, 3, 163.2 | 
	| yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati // | Kontext | 
	| BhPr, 2, 3, 210.3 | 
	| bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati // | Kontext | 
	| BhPr, 2, 3, 231.2 | 
	| bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati // | Kontext | 
	| BhPr, 2, 3, 241.2 | 
	| vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati // | Kontext | 
	| BhPr, 2, 3, 251.1 | 
	| gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Kontext | 
	| RAdhy, 1, 257.1 | 
	| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext | 
	| RArṇ, 17, 115.2 | 
	| viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 4, 52.2 | 
	| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext | 
	| RCint, 3, 176.2 | 
	| viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Kontext | 
	| RCint, 6, 7.2 | 
	| viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate // | Kontext | 
	| RCint, 7, 70.1 | 
	| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Kontext | 
	| RCint, 8, 167.2 | 
	| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext | 
	| RCint, 8, 199.2 | 
	| puṭapākena viśuddhaṃ śuddhaṃ syādabhrakaṃ tu punaḥ // | Kontext | 
	| RCūM, 10, 103.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātur viśudhyati // | Kontext | 
	| RCūM, 10, 138.2 | 
	| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext | 
	| RCūM, 11, 11.2 | 
	| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Kontext | 
	| RCūM, 11, 15.1 | 
	| itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext | 
	| RCūM, 11, 58.2 | 
	| śṛṅgaverarasairvāpi viśudhyati manaḥśilā // | Kontext | 
	| RCūM, 11, 68.1 | 
	| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Kontext | 
	| RCūM, 14, 47.1 | 
	| dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ / | Kontext | 
	| RCūM, 14, 48.1 | 
	| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Kontext | 
	| RCūM, 14, 134.2 | 
	| viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ // | Kontext | 
	| RCūM, 14, 182.1 | 
	| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Kontext | 
	| RCūM, 14, 183.2 | 
	| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext | 
	| RCūM, 4, 22.2 | 
	| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext | 
	| RHT, 13, 7.2 | 
	| śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Kontext | 
	| RHT, 2, 7.1 | 
	| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Kontext | 
	| RHT, 2, 19.1 | 
	| iti dīpito viśuddhaḥ pracalitavidyullatāsahasrābhaḥ / | Kontext | 
	| RMañj, 3, 74.2 | 
	| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext | 
	| RPSudh, 4, 80.3 | 
	| takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // | Kontext | 
	| RPSudh, 4, 96.2 | 
	| evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret // | Kontext | 
	| RPSudh, 5, 55.2 | 
	| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Kontext | 
	| RPSudh, 5, 110.2 | 
	| viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // | Kontext | 
	| RPSudh, 6, 19.1 | 
	| bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / | Kontext | 
	| RPSudh, 6, 29.2 | 
	| viśudhyantīha satataṃ satyaṃ guruvaco yathā / | Kontext | 
	| RPSudh, 7, 27.2 | 
	| siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // | Kontext | 
	| RRĂ…, R.kh., 7, 26.0 | 
	| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Kontext | 
	| RRS, 2, 63.1 | 
	| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext | 
	| RRS, 2, 84.2 | 
	| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext | 
	| RRS, 2, 112.2 | 
	| sveditaṃ ghaṭikāmānācchilādhātu viśudhyati // | Kontext | 
	| RRS, 3, 24.1 | 
	| gandhako drāvito bhṛṅgarase kṣipto viśudhyati / | Kontext | 
	| RRS, 3, 28.1 | 
	| itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ / | Kontext | 
	| RRS, 3, 96.2 | 
	| śṛṅgaverarasair vāpi viśudhyati manaḥśilā // | Kontext | 
	| RRS, 3, 107.0 | 
	| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // | Kontext | 
	| RRS, 5, 50.2 | 
	| dhmātvā sauvīrakakṣepādviśudhyatyaṣṭavārataḥ // | Kontext | 
	| RRS, 5, 51.2 | 
	| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Kontext | 
	| RRS, 5, 156.2 | 
	| viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ // | Kontext | 
	| RRS, 5, 215.0 | 
	| drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati // | Kontext | 
	| RRS, 5, 217.1 | 
	| jātimadbhirviśuddhaiśca vidhinā parisādhitaiḥ / | Kontext | 
	| RRS, 8, 19.2 | 
	| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 79.2 | 
	| vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati // | Kontext |