| ÅK, 1, 26, 57.2 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| ÅK, 1, 26, 199.1 | 
	| lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext | 
	| RArṇ, 10, 56.1 | 
	| marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Kontext | 
	| RArṇ, 11, 61.1 | 
	| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Kontext | 
	| RCint, 3, 58.1 | 
	| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 80.1 | 
	| śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / | Kontext | 
	| RCint, 3, 103.1 | 
	| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Kontext | 
	| RCint, 3, 147.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RCint, 3, 226.2 | 
	| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Kontext | 
	| RCint, 6, 8.1 | 
	| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Kontext | 
	| RCint, 6, 37.1 | 
	| haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / | Kontext | 
	| RCūM, 14, 13.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RCūM, 14, 47.2 | 
	| nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext | 
	| RCūM, 14, 50.2 | 
	| jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // | Kontext | 
	| RCūM, 14, 72.2 | 
	| viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Kontext | 
	| RCūM, 15, 36.1 | 
	| mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext | 
	| RCūM, 16, 31.1 | 
	| rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Kontext | 
	| RCūM, 5, 59.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext | 
	| RHT, 10, 4.2 | 
	| dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext | 
	| RHT, 18, 11.2 | 
	| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RHT, 18, 13.1 | 
	| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext | 
	| RHT, 2, 3.1 | 
	| āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Kontext | 
	| RHT, 2, 12.1 | 
	| kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / | Kontext | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 3, 18.1 | 
	| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext | 
	| RKDh, 1, 1, 204.5 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| RMañj, 2, 7.1 | 
	| rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext | 
	| RMañj, 2, 42.2 | 
	| piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RPSudh, 2, 97.1 | 
	| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext | 
	| RPSudh, 3, 6.1 | 
	| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext | 
	| RPSudh, 4, 8.2 | 
	| khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // | Kontext | 
	| RRÅ, V.kh., 3, 94.1 | 
	| āsāmekarasenaiva trikṣārapaṭupañcakam / | Kontext | 
	| RRS, 11, 92.2 | 
	| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext | 
	| RRS, 2, 63.1 | 
	| vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext | 
	| RRS, 5, 51.1 | 
	| nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext | 
	| RRS, 9, 61.1 | 
	| khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |