| ÅK, 1, 26, 57.2 | 
	|   khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| ÅK, 1, 26, 199.1 | 
	|   lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ / | Kontext | 
	| RArṇ, 10, 56.1 | 
	|   marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Kontext | 
	| RArṇ, 11, 61.1 | 
	|   paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Kontext | 
	| RCint, 3, 58.1 | 
	|   satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext | 
	| RCint, 3, 80.1 | 
	|   śanaiḥ saṃsvedayedbhūrje baddhvā sapaṭukāñjike / | Kontext | 
	| RCint, 3, 103.1 | 
	|   paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Kontext | 
	| RCint, 3, 147.2 | 
	|   kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RCint, 3, 226.2 | 
	|   kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Kontext | 
	| RCint, 6, 8.1 | 
	|   valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Kontext | 
	| RCint, 6, 37.1 | 
	|   haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / | Kontext | 
	| RCūM, 14, 13.1 | 
	|   karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RCūM, 14, 47.2 | 
	|   nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam // | Kontext | 
	| RCūM, 14, 50.2 | 
	|   jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca // | Kontext | 
	| RCūM, 14, 72.2 | 
	|   viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Kontext | 
	| RCūM, 15, 36.1 | 
	|   mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ / | Kontext | 
	| RCūM, 15, 49.1 | 
	|   sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Kontext | 
	| RCūM, 16, 31.1 | 
	|   rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Kontext | 
	| RCūM, 5, 59.1 | 
	|   khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext | 
	| RHT, 10, 4.2 | 
	|   dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān // | Kontext | 
	| RHT, 18, 11.2 | 
	|   kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Kontext | 
	| RHT, 18, 13.1 | 
	|   rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext | 
	| RHT, 2, 3.1 | 
	|   āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu / | Kontext | 
	| RHT, 2, 12.1 | 
	|   kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ / | Kontext | 
	| RHT, 3, 3.1 | 
	|   kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Kontext | 
	| RHT, 3, 18.1 | 
	|   athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Kontext | 
	| RKDh, 1, 1, 204.5 | 
	|   khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ // | Kontext | 
	| RMañj, 2, 7.1 | 
	|   rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / | Kontext | 
	| RMañj, 2, 42.2 | 
	|   piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / | Kontext | 
	| RPSudh, 2, 97.1 | 
	|   khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext | 
	| RPSudh, 3, 6.1 | 
	|   vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Kontext | 
	| RPSudh, 4, 8.2 | 
	|   khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // | Kontext | 
	| RRÅ, V.kh., 3, 94.1 | 
	|   āsāmekarasenaiva trikṣārapaṭupañcakam / | Kontext | 
	| RRS, 11, 92.2 | 
	|   cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Kontext | 
	| RRS, 2, 63.1 | 
	|   vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā / | Kontext | 
	| RRS, 5, 51.1 | 
	|   nimbvambupaṭuliptāni tāpitānyaṣṭavārakam / | Kontext | 
	| RRS, 9, 61.1 | 
	|   khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ / | Kontext |