| RArṇ, 11, 24.1 |
| śatāvarī gadā rambhā meghanādā punarnavā / | Kontext |
| RArṇ, 12, 376.1 |
| rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / | Kontext |
| RArṇ, 15, 136.1 |
| rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā / | Kontext |
| RArṇ, 16, 3.1 |
| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Kontext |
| RCint, 4, 30.2 |
| rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti / | Kontext |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Kontext |
| RCint, 8, 236.2 |
| rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // | Kontext |
| RCūM, 16, 31.1 |
| rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Kontext |
| RHT, 12, 9.2 |
| svarasena kākamācyā rambhākandena mṛdnīyāt // | Kontext |
| RMañj, 3, 58.2 |
| rambhāsūraṇajair nīrair mūlakotthaiśca melayet // | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 6, 310.2 |
| rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // | Kontext |
| RRÅ, R.kh., 7, 16.1 |
| vimalā trividhaṃ pācyā rambhātoyena saṃyutā / | Kontext |
| RRÅ, R.kh., 7, 21.2 |
| dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ // | Kontext |
| RRÅ, V.kh., 12, 39.2 |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // | Kontext |
| RRÅ, V.kh., 13, 2.2 |
| śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ // | Kontext |
| RRÅ, V.kh., 19, 35.1 |
| rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī / | Kontext |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 2, 15.2 |
| vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ // | Kontext |
| RRÅ, V.kh., 20, 110.1 |
| madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam / | Kontext |
| RRS, 11, 55.2 |
| rambhā raktābhanirguṇḍī lajjāluḥ suradālikā // | Kontext |
| RRS, 2, 63.2 |
| amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // | Kontext |