| RArṇ, 13, 17.2 |
| nārīkusumapālāśabījatailasamanvitaiḥ / | Kontext |
| RArṇ, 17, 84.1 |
| śākapallavapālāśakusumaiḥ saha saṃyutam / | Kontext |
| RArṇ, 6, 134.1 |
| mokṣamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext |
| RRÅ, R.kh., 4, 15.1 |
| sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / | Kontext |
| RRÅ, V.kh., 10, 66.1 |
| ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ / | Kontext |
| RRÅ, V.kh., 10, 71.2 |
| vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam // | Kontext |
| RRÅ, V.kh., 13, 64.1 |
| mokṣamoraṭapālāśakṣāraṃ gomūtragālitam / | Kontext |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Kontext |
| RRÅ, V.kh., 19, 119.1 |
| pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam / | Kontext |
| RRÅ, V.kh., 6, 62.2 |
| gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet // | Kontext |
| RRÅ, V.kh., 6, 86.2 |
| pālāśamūlakvāthena mardayecca dinatrayam // | Kontext |
| RRÅ, V.kh., 7, 11.2 |
| pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // | Kontext |
| RRÅ, V.kh., 8, 24.1 |
| śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet / | Kontext |
| RRS, 2, 66.1 |
| mocamoraṭapālāśakṣāragomūtrabhāvitam / | Kontext |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Kontext |