| RMañj, 3, 35.2 | |
| māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // | Kontext |
| RMañj, 6, 311.2 | |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext |
| RRĂ…, V.kh., 13, 9.1 | |
| etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam / | Kontext |
| RRS, 2, 68.1 | |
| piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Kontext |