| BhPr, 2, 3, 184.2 |
| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // | Kontext |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Kontext |
| RArṇ, 11, 145.1 |
| samajīrṇena vajreṇa hemnā ca sahitena ca / | Kontext |
| RArṇ, 12, 19.1 |
| valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet / | Kontext |
| RArṇ, 12, 158.2 |
| payasā sahitenaiva viśvabheṣajasaṃyutam // | Kontext |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Kontext |
| RArṇ, 15, 35.1 |
| kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat / | Kontext |
| RCint, 3, 141.1 |
| tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam / | Kontext |
| RCint, 8, 97.1 |
| kṛmiripucūrṇaṃ līḍhaṃ sahitaṃ svarasena vaṅgasenasya / | Kontext |
| RCint, 8, 173.0 |
| ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam // | Kontext |
| RCūM, 10, 67.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ / | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 158.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext |
| RHT, 12, 12.2 |
| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Kontext |
| RHT, 14, 15.1 |
| evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ / | Kontext |
| RHT, 16, 4.1 |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Kontext |
| RHT, 16, 4.2 |
| mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam // | Kontext |
| RHT, 18, 23.2 |
| sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // | Kontext |
| RHT, 18, 37.2 |
| ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RHT, 18, 50.1 |
| taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām / | Kontext |
| RHT, 18, 58.2 |
| paścāddhemnā sahitaṃ dhmātaṃ mūṣodare samāvartya // | Kontext |
| RHT, 18, 64.2 |
| kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // | Kontext |
| RHT, 18, 71.1 |
| tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ / | Kontext |
| RHT, 18, 71.2 |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Kontext |
| RHT, 2, 4.1 |
| guḍadagdhorṇālavaṇair mandiradhūmeṣṭakāsurīsahitaiḥ / | Kontext |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Kontext |
| RHT, 4, 14.2 |
| tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // | Kontext |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext |
| RHT, 5, 20.1 |
| abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam / | Kontext |
| RHT, 5, 37.2 |
| gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati // | Kontext |
| RHT, 5, 43.1 |
| athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ / | Kontext |
| RHT, 5, 44.2 |
| athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā // | Kontext |
| RHT, 7, 4.2 |
| varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham // | Kontext |
| RHT, 8, 6.1 |
| tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam / | Kontext |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext |
| RHT, 8, 17.2 |
| paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham // | Kontext |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
| RMañj, 6, 85.2 |
| śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Kontext |
| RMañj, 6, 194.2 |
| dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // | Kontext |
| RPSudh, 1, 31.1 |
| kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / | Kontext |
| RPSudh, 1, 79.1 |
| jalayaṃtrasya yogena viḍena sahito rasaḥ / | Kontext |
| RPSudh, 1, 82.1 |
| biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / | Kontext |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Kontext |
| RPSudh, 1, 107.1 |
| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Kontext |
| RPSudh, 3, 45.1 |
| kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / | Kontext |
| RPSudh, 3, 48.2 |
| āruṣkareṇa sahitā sā tu sidhmavināśinī // | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Kontext |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Kontext |
| RPSudh, 6, 64.2 |
| puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext |
| RRS, 2, 70.1 |
| bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Kontext |
| RRS, 5, 62.2 |
| rogānupānasahitaṃ jayeddhātugataṃ jvaram / | Kontext |
| RRS, 5, 187.1 |
| madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā / | Kontext |