| RCint, 8, 203.1 | 
	| śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu / | Kontext | 
	| RCint, 8, 211.1 | 
	| kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca / | Kontext | 
	| RCūM, 10, 67.2 | 
	| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Kontext | 
	| RCūM, 10, 94.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 101.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam / | Kontext | 
	| RCūM, 10, 105.2 | 
	| pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RCūM, 14, 22.1 | 
	| snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RCūM, 14, 39.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RCūM, 14, 129.2 | 
	| hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Kontext | 
	| RMañj, 6, 23.2 | 
	| chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // | Kontext | 
	| RPSudh, 6, 68.1 | 
	| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Kontext | 
	| RRS, 2, 70.2 | 
	| yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt // | Kontext | 
	| RRS, 2, 101.2 | 
	| mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 108.1 | 
	| nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam / | Kontext | 
	| RRS, 2, 114.2 | 
	| pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye // | Kontext | 
	| RRS, 5, 10.1 | 
	| snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Kontext | 
	| RRS, 5, 41.2 | 
	| līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān // | Kontext | 
	| RRS, 5, 114.2 | 
	| yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Kontext |