| BhPr, 2, 3, 117.3 | 
	|   puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| RArṇ, 12, 372.1 | 
	|   śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Kontext | 
	| RArṇ, 17, 108.1 | 
	|   ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Kontext | 
	| RArṇ, 6, 136.2 | 
	|   māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / | Kontext | 
	| RArṇ, 7, 10.1 | 
	|   kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext | 
	| RArṇ, 7, 54.1 | 
	|   gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext | 
	| RCint, 5, 13.2 | 
	|   trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext | 
	| RCint, 7, 100.3 | 
	|   tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Kontext | 
	| RCint, 7, 121.1 | 
	|   srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Kontext | 
	| RCint, 8, 29.2 | 
	|   trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext | 
	| RCūM, 10, 69.1 | 
	|   kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext | 
	| RCūM, 10, 141.1 | 
	|   saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext | 
	| RCūM, 11, 82.1 | 
	|   viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext | 
	| RCūM, 16, 54.1 | 
	|   viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / | Kontext | 
	| RMañj, 3, 35.2 | 
	|   māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // | Kontext | 
	| RMañj, 3, 77.1 | 
	|   otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext | 
	| RMañj, 6, 11.2 | 
	|   yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // | Kontext | 
	| RMañj, 6, 39.2 | 
	|   daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / | Kontext | 
	| RMañj, 6, 184.2 | 
	|   māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // | Kontext | 
	| RMañj, 6, 197.1 | 
	|   māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Kontext | 
	| RMañj, 6, 238.2 | 
	|   dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext | 
	| RMañj, 6, 266.1 | 
	|   bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext | 
	| RMañj, 6, 269.2 | 
	|   vākucītailakarṣaikaṃ sakṣaudramanupāyayet // | Kontext | 
	| RMañj, 6, 321.2 | 
	|   lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext | 
	| RMañj, 6, 331.2 | 
	|   vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext | 
	| RPSudh, 1, 124.2 | 
	|   bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext | 
	| RPSudh, 3, 43.1 | 
	|   anupāne prayoktavyā triphalākṣaudrasaṃyutā / | Kontext | 
	| RPSudh, 3, 45.1 | 
	|   kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / | Kontext | 
	| RPSudh, 6, 67.2 | 
	|   varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // | Kontext | 
	| RRÅ, R.kh., 7, 15.0 | 
	|   puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| RRÅ, V.kh., 13, 23.2 | 
	|   gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 13, 70.2 | 
	|   mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext | 
	| RRÅ, V.kh., 15, 54.1 | 
	|   sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext | 
	| RRÅ, V.kh., 17, 60.1 | 
	|   eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext | 
	| RRÅ, V.kh., 19, 129.2 | 
	|   kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Kontext | 
	| RRÅ, V.kh., 20, 110.2 | 
	|   tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Kontext | 
	| RRÅ, V.kh., 3, 81.1 | 
	|   trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext | 
	| RRÅ, V.kh., 4, 115.1 | 
	|   kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Kontext | 
	| RRÅ, V.kh., 6, 77.2 | 
	|   sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext | 
	| RRÅ, V.kh., 6, 87.2 | 
	|   piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext | 
	| RRÅ, V.kh., 7, 47.2 | 
	|   tenaiva śatabhāgena kṣaudreṇa saha peṣayet // | Kontext | 
	| RRS, 2, 72.1 | 
	|   kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext | 
	| RRS, 2, 83.1 | 
	|   kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext | 
	| RRS, 2, 87.1 | 
	|   saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext | 
	| RRS, 2, 88.1 | 
	|   eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext | 
	| RRS, 3, 59.1 | 
	|   viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext | 
	| RRS, 3, 110.1 | 
	|   gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext | 
	| ŚdhSaṃh, 2, 11, 59.2 | 
	|   puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext | 
	| ŚdhSaṃh, 2, 11, 77.2 | 
	|   yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 64.1 | 
	|   kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 133.2 | 
	|   rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext | 
	| ŚdhSaṃh, 2, 12, 152.1 | 
	|   daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 161.2 | 
	|   saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 163.2 | 
	|   amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 199.2 | 
	|   dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext | 
	| ŚdhSaṃh, 2, 12, 214.2 | 
	|   niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 229.1 | 
	|   māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 284.2 | 
	|   tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // | Kontext |