| BhPr, 2, 3, 117.3 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Kontext |
| RArṇ, 17, 108.1 |
| ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ / | Kontext |
| RArṇ, 6, 136.2 |
| māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ / | Kontext |
| RArṇ, 7, 10.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
| RArṇ, 7, 54.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| RCint, 5, 13.2 |
| trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam // | Kontext |
| RCint, 7, 100.3 |
| tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ // | Kontext |
| RCint, 7, 121.1 |
| srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ / | Kontext |
| RCint, 8, 29.2 |
| trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam // | Kontext |
| RCūM, 10, 69.1 |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Kontext |
| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 11, 82.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RCūM, 16, 54.1 |
| viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / | Kontext |
| RMañj, 3, 35.2 |
| māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // | Kontext |
| RMañj, 3, 77.1 |
| otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / | Kontext |
| RMañj, 6, 11.2 |
| yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // | Kontext |
| RMañj, 6, 39.2 |
| daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / | Kontext |
| RMañj, 6, 184.2 |
| māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // | Kontext |
| RMañj, 6, 197.1 |
| māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Kontext |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext |
| RMañj, 6, 266.1 |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Kontext |
| RMañj, 6, 269.2 |
| vākucītailakarṣaikaṃ sakṣaudramanupāyayet // | Kontext |
| RMañj, 6, 321.2 |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Kontext |
| RMañj, 6, 331.2 |
| vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // | Kontext |
| RPSudh, 1, 124.2 |
| bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // | Kontext |
| RPSudh, 3, 43.1 |
| anupāne prayoktavyā triphalākṣaudrasaṃyutā / | Kontext |
| RPSudh, 3, 45.1 |
| kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati / | Kontext |
| RPSudh, 6, 67.2 |
| varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // | Kontext |
| RRÅ, R.kh., 7, 15.0 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 13, 70.2 |
| mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam / | Kontext |
| RRÅ, V.kh., 15, 54.1 |
| sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ / | Kontext |
| RRÅ, V.kh., 17, 60.1 |
| eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 19, 129.2 |
| kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet // | Kontext |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Kontext |
| RRÅ, V.kh., 3, 81.1 |
| trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam / | Kontext |
| RRÅ, V.kh., 4, 115.1 |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Kontext |
| RRÅ, V.kh., 6, 87.2 |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext |
| RRÅ, V.kh., 7, 47.2 |
| tenaiva śatabhāgena kṣaudreṇa saha peṣayet // | Kontext |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Kontext |
| RRS, 2, 83.1 |
| kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |
| RRS, 2, 88.1 |
| eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam / | Kontext |
| RRS, 3, 59.1 |
| viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage / | Kontext |
| RRS, 3, 110.1 |
| gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca / | Kontext |
| ŚdhSaṃh, 2, 11, 59.2 |
| puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye // | Kontext |
| ŚdhSaṃh, 2, 11, 77.2 |
| yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 64.1 |
| kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā / | Kontext |
| ŚdhSaṃh, 2, 12, 133.2 |
| rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 152.1 |
| daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Kontext |
| ŚdhSaṃh, 2, 12, 163.2 |
| amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam // | Kontext |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext |
| ŚdhSaṃh, 2, 12, 214.2 |
| niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet // | Kontext |
| ŚdhSaṃh, 2, 12, 229.1 |
| māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Kontext |
| ŚdhSaṃh, 2, 12, 284.2 |
| tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam // | Kontext |