| BhPr, 2, 3, 4.1 |
| gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / | Kontext |
| BhPr, 2, 3, 4.1 |
| gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā / | Kontext |
| BhPr, 2, 3, 46.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 46.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 56.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 56.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 74.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā // | Kontext |
| BhPr, 2, 3, 91.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 91.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| BhPr, 2, 3, 121.1 |
| gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / | Kontext |
| BhPr, 2, 3, 121.1 |
| gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā / | Kontext |
| RAdhy, 1, 170.1 |
| tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Kontext |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Kontext |
| RAdhy, 1, 351.2 |
| evaṃ gandhakatailena tridhā hema prajāyate // | Kontext |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Kontext |
| RArṇ, 17, 99.1 |
| śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ / | Kontext |
| RArṇ, 7, 28.0 |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Kontext |
| RArṇ, 7, 107.2 |
| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext |
| RArṇ, 8, 17.2 |
| kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet // | Kontext |
| RājNigh, 13, 13.1 |
| tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext |
| RājNigh, 13, 108.2 |
| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Kontext |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext |
| RCint, 3, 178.2 |
| karmāsya tridhā patralepeneti jñeyam // | Kontext |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Kontext |
| RCūM, 10, 49.2 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 11, 54.1 |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā / | Kontext |
| RCūM, 11, 74.2 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam // | Kontext |
| RCūM, 14, 26.1 |
| sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam / | Kontext |
| RCūM, 5, 5.1 |
| khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Kontext |
| RMañj, 6, 43.1 |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Kontext |
| RMañj, 6, 43.1 |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Kontext |
| RMañj, 6, 150.1 |
| balārasaiḥ saptadhaivam apāmārgarasais tridhā / | Kontext |
| RMañj, 6, 151.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| RMañj, 6, 151.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| RPSudh, 1, 47.2 |
| tridhā pātanamityuktaṃ rasadoṣavināśanam // | Kontext |
| RRÅ, R.kh., 1, 11.2 |
| baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // | Kontext |
| RRÅ, R.kh., 6, 28.2 |
| matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet // | Kontext |
| RRÅ, R.kh., 6, 34.1 |
| jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet / | Kontext |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Kontext |
| RRÅ, R.kh., 9, 37.1 |
| evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / | Kontext |
| RRÅ, R.kh., 9, 38.2 |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Kontext |
| RRÅ, V.kh., 11, 2.1 |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Kontext |
| RRÅ, V.kh., 11, 19.3 |
| evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // | Kontext |
| RRÅ, V.kh., 12, 30.3 |
| ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 39.2 |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // | Kontext |
| RRÅ, V.kh., 12, 39.2 |
| tridhā ca mūlakadrāvai rambhākandadravaistridhā // | Kontext |
| RRÅ, V.kh., 12, 66.2 |
| kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // | Kontext |
| RRÅ, V.kh., 12, 68.2 |
| yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Kontext |
| RRÅ, V.kh., 13, 14.1 |
| ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati / | Kontext |
| RRÅ, V.kh., 14, 41.1 |
| tridhātha pakvabījaṃ tu sārayitvātha jārayet / | Kontext |
| RRÅ, V.kh., 14, 84.2 |
| yuktyā śataguṇaṃ yāvattridhānenaiva sārayet // | Kontext |
| RRÅ, V.kh., 14, 87.1 |
| sahasraguṇitaṃ yāvat tridhā tenaiva sārayet / | Kontext |
| RRÅ, V.kh., 14, 99.2 |
| pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 15, 22.1 |
| raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā / | Kontext |
| RRÅ, V.kh., 15, 37.1 |
| jāritaṃ jārayettena svarṇavajreṇa vai tridhā / | Kontext |
| RRÅ, V.kh., 15, 69.1 |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Kontext |
| RRÅ, V.kh., 15, 126.2 |
| tatastu pakvabījena sārayejjārayettridhā // | Kontext |
| RRÅ, V.kh., 16, 53.1 |
| mārayet pakvabījāni tridhā taṃ jārayet kramāt / | Kontext |
| RRÅ, V.kh., 16, 83.1 |
| tadrasaṃ pakvabījena sārayetpūrvavattridhā / | Kontext |
| RRÅ, V.kh., 18, 66.2 |
| atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 69.2 |
| sārayet pakvabījena tridhā taṃ jārayetpunaḥ // | Kontext |
| RRÅ, V.kh., 18, 72.1 |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Kontext |
| RRÅ, V.kh., 18, 76.2 |
| tridhātha pakvabījena sārayet pūrvavat kramāt // | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 94.2 |
| ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 94.2 |
| ityevaṃ saptavārāṇi sāritaṃ tat tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 118.2 |
| triprakārā prakartavyā sāraṇā tu tridhā tridhā // | Kontext |
| RRÅ, V.kh., 18, 149.1 |
| rasabījena cānyena tridhā sāryaṃ krameṇa vai / | Kontext |
| RRÅ, V.kh., 20, 92.1 |
| vasubhaṭṭarasenātha tridhā siñcet sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 111.1 |
| tanmadhye kaṭhinaṃ dhātu tridhā siñcyāt sutāpitam / | Kontext |
| RRÅ, V.kh., 20, 112.1 |
| vasubhadrarasenātha tridhā sutāpitam / | Kontext |
| RRÅ, V.kh., 4, 22.2 |
| gandhakaṃ sūkṣmacūrṇaṃ tu kāñjikaiḥ kṣālayettridhā // | Kontext |
| RRÅ, V.kh., 4, 23.1 |
| tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā / | Kontext |
| RRÅ, V.kh., 4, 53.1 |
| ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam / | Kontext |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 4, 103.2 |
| raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // | Kontext |
| RRÅ, V.kh., 4, 103.2 |
| raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā // | Kontext |
| RRÅ, V.kh., 4, 151.2 |
| ruddhvā ruddhvā puṭaiḥ pacyāttridhā bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Kontext |
| RRÅ, V.kh., 6, 82.1 |
| ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam / | Kontext |
| RRÅ, V.kh., 6, 103.1 |
| tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate / | Kontext |
| RRÅ, V.kh., 7, 123.1 |
| sārayecca tridhā hema candrārkaṃ vedhayettataḥ / | Kontext |
| RRÅ, V.kh., 8, 37.2 |
| dattvā samaṃ samaṃ jāryaṃ tridhā tāreṇa sārayet // | Kontext |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Kontext |
| RRÅ, V.kh., 8, 56.1 |
| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 136.2 |
| ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 8, 141.2 |
| ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam // | Kontext |
| RRÅ, V.kh., 9, 108.1 |
| svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat / | Kontext |
| RRÅ, V.kh., 9, 119.1 |
| jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt / | Kontext |
| RRS, 11, 38.0 |
| śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // | Kontext |
| RRS, 2, 47.1 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 3, 91.1 |
| manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā / | Kontext |
| RRS, 3, 121.0 |
| kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam // | Kontext |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Kontext |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Kontext |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |
| ŚdhSaṃh, 2, 11, 3.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| ŚdhSaṃh, 2, 11, 3.1 |
| gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā / | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 11, 4.2 |
| tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā // | Kontext |
| ŚdhSaṃh, 2, 12, 250.1 |
| balārasaiḥ saptavelamapāmārgarasaistridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 251.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 251.1 |
| pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Kontext |
| ŚdhSaṃh, 2, 12, 280.2 |
| vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā // | Kontext |