| RAdhy, 1, 250.3 | 
	| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext | 
	| RAdhy, 1, 251.2 | 
	| vastramṛttikayā limpet samagramapi kumpakam // | Kontext | 
	| RAdhy, 1, 252.1 | 
	| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext | 
	| RAdhy, 1, 303.2 | 
	| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext | 
	| RAdhy, 1, 308.2 | 
	| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext | 
	| RAdhy, 1, 316.2 | 
	| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext | 
	| RAdhy, 1, 320.1 | 
	| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 332.1 | 
	| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 339.2 | 
	| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext | 
	| RAdhy, 1, 361.1 | 
	| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 362.2 | 
	| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Kontext | 
	| RAdhy, 1, 385.2 | 
	| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext | 
	| RAdhy, 1, 386.1 | 
	| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Kontext | 
	| RAdhy, 1, 388.1 | 
	| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext | 
	| RAdhy, 1, 389.2 | 
	| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext | 
	| RAdhy, 1, 390.2 | 
	| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |