| RAdhy, 1, 264.2 | |
| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Kontext |
| RAdhy, 1, 336.2 | |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext |
| RAdhy, 1, 429.1 | |
| nisāhāyāṃ prapeṣṭavyā cilhā cātīva sūkṣmakā / | Kontext |
| RAdhy, 1, 445.1 | |
| ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam / | Kontext |
| RAdhy, 1, 467.2 | |
| varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // | Kontext |