| BhPr, 1, 8, 123.1 | 
	| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Kontext | 
	| KaiNigh, 2, 39.2 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Kontext | 
	| RArṇ, 12, 237.2 | 
	| tasya dakṣiṇataḥ śailaḥ sarvalokeṣu viśrutaḥ // | Kontext | 
	| RMañj, 2, 43.2 | 
	| etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Kontext | 
	| RRÅ, V.kh., 18, 112.2 | 
	| tripañcaguṇite jīrṇe saśailavanakānanām // | Kontext | 
	| RRÅ, V.kh., 18, 129.2 | 
	| tenaiva vedhayetsarvāṃ saśailavanakānanām / | Kontext | 
	| RRS, 2, 73.1 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcano rasaḥ / | Kontext |