| BhPr, 1, 8, 23.2 | 
	| ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam // | Kontext | 
	| KaiNigh, 2, 40.2 | 
	| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext | 
	| RArṇ, 11, 202.1 | 
	| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Kontext | 
	| RArṇ, 12, 368.2 | 
	| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Kontext | 
	| RArṇ, 6, 36.2 | 
	| dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet // | Kontext | 
	| RArṇ, 6, 38.3 | 
	| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext | 
	| RājNigh, 13, 205.2 | 
	| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Kontext | 
	| RCint, 3, 164.2 | 
	| bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ // | Kontext | 
	| RCint, 8, 218.1 | 
	| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Kontext | 
	| RCūM, 12, 66.1 | 
	| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext | 
	| RCūM, 16, 70.1 | 
	| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Kontext | 
	| RCūM, 16, 88.2 | 
	| tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ // | Kontext | 
	| RHT, 4, 11.1 | 
	| sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / | Kontext | 
	| RMañj, 1, 15.1 | 
	| antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / | Kontext | 
	| RPSudh, 1, 46.2 | 
	| sūryātape mardito 'sau dinamekaṃ śilātale / | Kontext | 
	| RPSudh, 2, 39.1 | 
	| sūryātape dinaikaikaṃ krameṇānena mardayet / | Kontext | 
	| RPSudh, 2, 45.1 | 
	| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext | 
	| RPSudh, 2, 55.2 | 
	| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Kontext | 
	| RPSudh, 2, 79.2 | 
	| lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / | Kontext | 
	| RPSudh, 5, 65.1 | 
	| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Kontext | 
	| RPSudh, 6, 45.1 | 
	| vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / | Kontext | 
	| RPSudh, 6, 87.2 | 
	| sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // | Kontext | 
	| RRÅ, V.kh., 4, 10.2 | 
	| veṣṭyam aṅgulitailena sūryatāpena śoṣitam // | Kontext | 
	| RRÅ, V.kh., 7, 29.2 | 
	| bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ // | Kontext | 
	| RRS, 2, 73.3 | 
	| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext | 
	| ŚdhSaṃh, 2, 12, 4.1 | 
	| sūryādīnāṃ grahāṇāṃ te kathitā nāmabhiḥ kramāt / | Kontext |