| RArṇ, 12, 95.1 | 
	|   tattāraṃ mriyate devi sindūrāruṇasaṃnibham / | Kontext | 
	| RArṇ, 12, 113.1 | 
	|   tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham / | Kontext | 
	| RArṇ, 12, 113.3 | 
	|   tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham // | Kontext | 
	| RArṇ, 12, 144.1 | 
	|   jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā / | Kontext | 
	| RArṇ, 16, 45.2 | 
	|   rañjayet sarvalohāni yāvat kuṅkumasaṃnibham // | Kontext | 
	| RArṇ, 16, 46.2 | 
	|   rañjayet saha hemnā tu bhavet kuṅkumasannibham // | Kontext | 
	| RArṇ, 16, 61.3 | 
	|   pācayenmṛnmaye pātre bhavet kuṅkumasannibham // | Kontext | 
	| RArṇ, 16, 72.2 | 
	|   nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ // | Kontext | 
	| RArṇ, 17, 23.2 | 
	|   puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ // | Kontext | 
	| RArṇ, 17, 69.1 | 
	|   pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham / | Kontext | 
	| RArṇ, 17, 115.2 | 
	|   viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 17, 121.2 | 
	|   pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Kontext | 
	| RArṇ, 17, 129.2 | 
	|   āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham // | Kontext | 
	| RArṇ, 8, 74.2 | 
	|   sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet // | Kontext | 
	| RCūM, 10, 129.2 | 
	|   tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham // | Kontext | 
	| RCūM, 14, 67.2 | 
	|   vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext | 
	| RCūM, 16, 88.1 | 
	|   jāraṇājjāyate tena drutamāṇikyasannibhaḥ / | Kontext | 
	| RHT, 18, 14.2 | 
	|   karoti puṭapākena hema sindūrasannibham // | Kontext | 
	| RHT, 8, 12.2 | 
	|   triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext | 
	| RHT, 8, 16.2 | 
	|   triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext | 
	| RHT, 9, 16.1 | 
	|   sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt / | Kontext | 
	| RMañj, 2, 18.1 | 
	|   jāyate rasasindūraṃ taruṇāruṇasannibham / | Kontext | 
	| RMañj, 2, 36.1 | 
	|   pācayedrasasindūraṃ jāyate'ruṇasannibham / | Kontext | 
	| RMañj, 2, 39.1 | 
	|   dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / | Kontext | 
	| RMañj, 2, 41.2 | 
	|   mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext | 
	| RRÅ, V.kh., 14, 95.2 | 
	|   tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 14, 105.3 | 
	|   jāyate rajataṃ divyaṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 15, 114.2 | 
	|   koṭibhāgena tattāraṃ bhavetkuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 18, 82.0 | 
	|   drute baṃge tu tattāraṃ bhavetkuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 20, 77.0 | 
	|   deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 20, 98.1 | 
	|   tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham / | Kontext | 
	| RRÅ, V.kh., 4, 11.2 | 
	|   tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Kontext | 
	| RRÅ, V.kh., 4, 156.1 | 
	|   śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Kontext | 
	| RRÅ, V.kh., 5, 12.2 | 
	|   liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham // | Kontext | 
	| RRÅ, V.kh., 6, 118.1 | 
	|   pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham / | Kontext | 
	| RRÅ, V.kh., 7, 100.1 | 
	|   rañjayecchatavārāṇi bhavetkuṃkumasannibham / | Kontext | 
	| RRÅ, V.kh., 8, 11.2 | 
	|   tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 25.2 | 
	|   tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 27.1 | 
	|   tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham / | Kontext | 
	| RRÅ, V.kh., 8, 49.2 | 
	|   jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 65.0 | 
	|   drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 103.3 | 
	|   tārārdhena samāvartya śaṃkhakundendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 107.2 | 
	|   tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 112.2 | 
	|   tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham // | Kontext | 
	| RRÅ, V.kh., 8, 118.3 | 
	|   tattāraṃ jāyate śuddhaṃ himakundendusannibham / | Kontext | 
	| RRÅ, V.kh., 9, 114.3 | 
	|   sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham // | Kontext | 
	| RRS, 2, 74.1 | 
	|   madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ / | Kontext | 
	| RRS, 2, 75.2 | 
	|   tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham // | Kontext | 
	| RRS, 2, 80.2 | 
	|   kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Kontext | 
	| RRS, 5, 64.1 | 
	|   vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |