| BhPr, 1, 8, 53.1 |
| saptopadhātavaḥ svarṇamākṣikaṃ tāramākṣikaṃ / | Kontext |
| BhPr, 1, 8, 62.1 |
| tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext |
| BhPr, 1, 8, 62.2 |
| kiṃcid rajatasāhityāt tāramākṣikamīritam // | Kontext |
| BhPr, 1, 8, 63.2 |
| na kevalaṃ rūpyaguṇā yataḥ syāttāramākṣikam // | Kontext |
| BhPr, 2, 3, 111.1 |
| svarṇamākṣikavaddoṣā vijñeyāstāramākṣike / | Kontext |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Kontext |
| RājNigh, 13, 84.1 |
| mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / | Kontext |
| RājNigh, 13, 85.1 |
| tāravādādike tāramākṣikaṃ ca praśasyate / | Kontext |
| RCūM, 10, 129.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |
| RRÅ, V.kh., 10, 27.2 |
| rasakaṃ tāramākṣīkaṃ samabhāgaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 10, 33.1 |
| baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam / | Kontext |
| RRÅ, V.kh., 10, 34.1 |
| vāhyaṃ daśaguṇaṃ tāre tāramākṣikavāpataḥ / | Kontext |
| RRÅ, V.kh., 14, 96.2 |
| caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet // | Kontext |
| RRS, 2, 75.1 |
| mākṣiko dvividho hemamākṣikastāramākṣikaḥ / | Kontext |