| ÅK, 1, 25, 26.2 |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // | Kontext |
| ÅK, 1, 25, 51.2 |
| mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā // | Kontext |
| ÅK, 1, 25, 70.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| ÅK, 1, 25, 89.1 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat / | Kontext |
| ÅK, 1, 26, 57.1 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu / | Kontext |
| ÅK, 1, 26, 59.2 |
| nābhiyantramidaṃ proktaṃ nandinā tattvavedinā // | Kontext |
| ÅK, 1, 26, 61.1 |
| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |
| ÅK, 1, 26, 84.1 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane / | Kontext |
| ÅK, 1, 26, 90.1 |
| somānalamidaṃ proktaṃ jārayedgaganādikam / | Kontext |
| ÅK, 1, 26, 94.1 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram / | Kontext |
| ÅK, 1, 26, 165.2 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| ÅK, 1, 26, 173.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext |
| ÅK, 1, 26, 174.2 |
| golamūṣeti sā proktā gatvaradravyarodhinī // | Kontext |
| ÅK, 1, 26, 228.1 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam / | Kontext |
| ÅK, 1, 26, 232.2 |
| tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| ÅK, 2, 1, 232.2 |
| agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa // | Kontext |
| BhPr, 1, 8, 29.1 |
| raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi / | Kontext |
| BhPr, 1, 8, 86.2 |
| tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ // | Kontext |
| BhPr, 1, 8, 141.1 |
| sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā / | Kontext |
| BhPr, 1, 8, 149.1 |
| vālukā sikatā proktā śarkarā retajāpi ca / | Kontext |
| BhPr, 1, 8, 164.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| BhPr, 1, 8, 196.2 |
| sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ // | Kontext |
| BhPr, 2, 3, 26.3 |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Kontext |
| BhPr, 2, 3, 31.2 |
| tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani // | Kontext |
| BhPr, 2, 3, 36.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Kontext |
| RAdhy, 1, 28.1 |
| niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ / | Kontext |
| RAdhy, 1, 29.1 |
| sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ / | Kontext |
| RAdhy, 1, 95.2 |
| etāni proktā rasakarmaṇi śambhunā // | Kontext |
| RAdhy, 1, 147.2 |
| tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ // | Kontext |
| RAdhy, 1, 215.2 |
| khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // | Kontext |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Kontext |
| RArṇ, 7, 66.1 |
| iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Kontext |
| RājNigh, 13, 44.3 |
| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // | Kontext |
| RājNigh, 13, 82.2 |
| proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // | Kontext |
| RājNigh, 13, 107.2 |
| khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // | Kontext |
| RājNigh, 13, 108.2 |
| prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // | Kontext |
| RājNigh, 13, 117.1 |
| sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / | Kontext |
| RājNigh, 13, 142.2 |
| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext |
| RCūM, 11, 2.2 |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Kontext |
| RCūM, 11, 33.1 |
| tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam / | Kontext |
| RCūM, 11, 51.3 |
| sā phullatuvarī proktā lepācchīghraṃ caredayaḥ // | Kontext |
| RCūM, 11, 62.1 |
| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Kontext |
| RCūM, 14, 3.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RCūM, 14, 190.1 |
| kharasattvamidaṃ proktaṃ rasāyanamanuttamam / | Kontext |
| RCūM, 4, 28.2 |
| nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu // | Kontext |
| RCūM, 4, 50.1 |
| guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam / | Kontext |
| RCūM, 4, 72.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RCūM, 4, 89.2 |
| kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RCūM, 4, 94.1 |
| nirmukhā jāraṇā proktā bījādānena bhāgataḥ / | Kontext |
| RCūM, 4, 96.2 |
| iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // | Kontext |
| RCūM, 5, 4.3 |
| dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi // | Kontext |
| RCūM, 5, 47.1 |
| ghaṭayantramiti proktaṃ tadāpyāyanake matam / | Kontext |
| RCūM, 5, 56.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā // | Kontext |
| RCūM, 5, 58.2 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // | Kontext |
| RCūM, 5, 62.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Kontext |
| RCūM, 5, 85.2 |
| dhūpayantramiti proktaṃ jāraṇādravyavāhane // | Kontext |
| RCūM, 5, 93.2 |
| somānalam idaṃ proktaṃ jārayed gaganādikam // | Kontext |
| RCūM, 5, 96.1 |
| mūṣā hi koṣṭhikā proktā kumudī karahārikā / | Kontext |
| RCūM, 5, 112.1 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate / | Kontext |
| RCūM, 5, 122.2 |
| pakvamūṣeti sā proktā poṭalyādivipācane // | Kontext |
| RCūM, 5, 123.2 |
| golamūṣeti sā proktā satvaraṃ dravyarodhinī // | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RCūM, 5, 152.2 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Kontext |
| RCūM, 5, 157.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RCūM, 9, 5.2 |
| kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ // | Kontext |
| RKDh, 1, 1, 58.3 |
| yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram // | Kontext |
| RKDh, 1, 1, 63.4 |
| dravapāto yataḥ proktaṃ paramānandamūrti tat // | Kontext |
| RKDh, 1, 1, 142.3 |
| iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu // | Kontext |
| RKDh, 1, 1, 186.2 |
| pakvamūṣeti sā proktā sā sarvatra vipācane // | Kontext |
| RKDh, 1, 1, 195.2 |
| golamūṣeti sā proktā satvaraṃ dravarūpiṇī // | Kontext |
| RKDh, 1, 1, 206.2 |
| iyaṃ hi toyamṛtproktā durbhedyā salilairapi // | Kontext |
| RMañj, 3, 41.2 |
| taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // | Kontext |
| RPSudh, 10, 9.2 |
| mūṣā kumudikā proktā kovikā karahāṭikā // | Kontext |
| RPSudh, 10, 25.2 |
| pakvamūṣeti sā proktā satvaradravyaśodhinī // | Kontext |
| RPSudh, 10, 26.2 |
| mahāmūṣeti sā proktā satvaradravyaśodhinī // | Kontext |
| RPSudh, 10, 43.0 |
| mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // | Kontext |
| RPSudh, 6, 77.2 |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // | Kontext |
| RPSudh, 7, 23.1 |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / | Kontext |
| RPSudh, 7, 43.2 |
| proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // | Kontext |
| RRÅ, V.kh., 6, 76.1 |
| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Kontext |
| RRS, 10, 1.1 |
| mūṣā hi krauñcikā proktā kumudī karahāṭikā / | Kontext |
| RRS, 10, 16.3 |
| varṇamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 17.3 |
| raupyamūṣeti sā proktā varṇotkarṣe niyujyate // | Kontext |
| RRS, 10, 27.2 |
| pakvamūṣeti sā proktā poṭṭalyādivipācane // | Kontext |
| RRS, 10, 28.2 |
| golamūṣeti sā proktā satvaradravarodhinī // | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 10, 54.3 |
| etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam // | Kontext |
| RRS, 10, 59.2 |
| tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye // | Kontext |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Kontext |
| RRS, 11, 128.4 |
| vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ // | Kontext |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Kontext |
| RRS, 3, 14.2 |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Kontext |
| RRS, 3, 65.2 |
| sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
| RRS, 3, 101.1 |
| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Kontext |
| RRS, 5, 4.2 |
| tatprākṛtamiti proktaṃ devānāmapi durlabham // | Kontext |
| RRS, 5, 224.2 |
| kharasattvam idaṃ proktaṃ rasāyanamanuttamam / | Kontext |
| RRS, 8, 25.2 |
| nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu // | Kontext |
| RRS, 8, 49.2 |
| kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ // | Kontext |
| RRS, 8, 69.2 |
| kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat // | Kontext |
| RRS, 8, 78.3 |
| iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā // | Kontext |
| RRS, 9, 13.2 |
| yasminnipatati sūtaḥ proktaṃ taddīpikāyantram // | Kontext |
| RRS, 9, 26.2 |
| somānalam idaṃ proktaṃ jārayedgaganādikam // | Kontext |
| RRS, 9, 51.2 |
| ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam // | Kontext |
| RRS, 9, 60.3 |
| iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu // | Kontext |
| RRS, 9, 64.2 |
| nābhiyantramidaṃ proktaṃ nandinā sarvavedinā / | Kontext |
| RRS, 9, 65.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Kontext |
| RRS, 9, 73.2 |
| dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane // | Kontext |