| ÅK, 1, 25, 99.1 | 
	| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Kontext | 
	| BhPr, 1, 8, 5.1 | 
	| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Kontext | 
	| BhPr, 1, 8, 90.0 | 
	| pārado rasadhātuśca rasendraśca mahārasaḥ // | Kontext | 
	| BhPr, 1, 8, 95.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| BhPr, 1, 8, 96.2 | 
	| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext | 
	| BhPr, 2, 3, 161.2 | 
	| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Kontext | 
	| BhPr, 2, 3, 199.2 | 
	| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Kontext | 
	| KaiNigh, 2, 27.2 | 
	| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Kontext | 
	| MPālNigh, 4, 18.1 | 
	| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Kontext | 
	| RArṇ, 1, 32.2 | 
	| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / | Kontext | 
	| RArṇ, 1, 41.2 | 
	| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Kontext | 
	| RArṇ, 11, 4.1 | 
	| khallastu pīṭhikā devi rasendro liṅgamucyate / | Kontext | 
	| RArṇ, 11, 6.1 | 
	| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Kontext | 
	| RArṇ, 11, 137.2 | 
	| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Kontext | 
	| RArṇ, 11, 142.2 | 
	| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Kontext | 
	| RArṇ, 11, 218.2 | 
	| rasendro harati vyādhīn narakuñjaravājinām // | Kontext | 
	| RArṇ, 12, 12.1 | 
	| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Kontext | 
	| RArṇ, 12, 41.2 | 
	| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Kontext | 
	| RArṇ, 12, 67.1 | 
	| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Kontext | 
	| RArṇ, 12, 69.1 | 
	| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Kontext | 
	| RArṇ, 12, 80.2 | 
	| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Kontext | 
	| RArṇ, 12, 339.1 | 
	| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Kontext | 
	| RArṇ, 12, 340.2 | 
	| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Kontext | 
	| RArṇ, 15, 53.1 | 
	| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext | 
	| RArṇ, 15, 171.2 | 
	| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Kontext | 
	| RArṇ, 15, 173.2 | 
	| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Kontext | 
	| RArṇ, 15, 197.1 | 
	| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Kontext | 
	| RArṇ, 16, 15.1 | 
	| punastattu rasendrasya vajraratnāni jārayet / | Kontext | 
	| RArṇ, 16, 110.1 | 
	| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Kontext | 
	| RArṇ, 17, 32.1 | 
	| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Kontext | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| RājNigh, 13, 106.2 | 
	| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Kontext | 
	| RCint, 2, 3.0 | 
	| no preview | Kontext | 
	| RCint, 2, 5.1 | 
	| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Kontext | 
	| RCint, 2, 15.1 | 
	| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Kontext | 
	| RCint, 2, 25.2 | 
	| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Kontext | 
	| RCint, 3, 43.2 | 
	| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Kontext | 
	| RCint, 3, 45.2 | 
	| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Kontext | 
	| RCint, 3, 96.2 | 
	| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Kontext | 
	| RCint, 3, 99.3 | 
	| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Kontext | 
	| RCint, 3, 225.2 | 
	| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Kontext | 
	| RCint, 5, 17.2 | 
	| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Kontext | 
	| RCint, 5, 20.1 | 
	| aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / | Kontext | 
	| RCint, 7, 116.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RCint, 8, 7.0 | 
	| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Kontext | 
	| RCint, 8, 20.1 | 
	| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Kontext | 
	| RCūM, 10, 131.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RCūM, 11, 19.1 | 
	| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Kontext | 
	| RCūM, 11, 97.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RCūM, 11, 101.1 | 
	| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Kontext | 
	| RCūM, 14, 2.2 | 
	| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext | 
	| RCūM, 14, 8.1 | 
	| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext | 
	| RCūM, 15, 17.1 | 
	| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Kontext | 
	| RCūM, 15, 72.2 | 
	| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Kontext | 
	| RCūM, 16, 42.1 | 
	| guñjāmātro rasendro'yam arkavāriniṣevitam / | Kontext | 
	| RCūM, 16, 44.1 | 
	| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Kontext | 
	| RCūM, 16, 66.2 | 
	| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Kontext | 
	| RCūM, 16, 68.2 | 
	| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Kontext | 
	| RCūM, 16, 93.2 | 
	| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Kontext | 
	| RCūM, 4, 1.2 | 
	| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext | 
	| RCūM, 4, 61.1 | 
	| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Kontext | 
	| RCūM, 4, 62.1 | 
	| tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext | 
	| RCūM, 4, 99.2 | 
	| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Kontext | 
	| RCūM, 5, 164.2 | 
	| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Kontext | 
	| RHT, 15, 16.2 | 
	| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // | Kontext | 
	| RHT, 16, 1.1 | 
	| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Kontext | 
	| RHT, 16, 24.2 | 
	| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Kontext | 
	| RHT, 16, 25.1 | 
	| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Kontext | 
	| RHT, 2, 11.2 | 
	| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Kontext | 
	| RHT, 2, 14.1 | 
	| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext | 
	| RHT, 3, 11.2 | 
	| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext | 
	| RHT, 4, 2.2 | 
	| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext | 
	| RHT, 4, 16.2 | 
	| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Kontext | 
	| RHT, 4, 22.2 | 
	| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Kontext | 
	| RHT, 5, 12.2 | 
	| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext | 
	| RHT, 5, 17.2 | 
	| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Kontext | 
	| RHT, 5, 18.2 | 
	| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Kontext | 
	| RHT, 5, 49.1 | 
	| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Kontext | 
	| RHT, 6, 8.2 | 
	| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RHT, 8, 2.1 | 
	| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Kontext | 
	| RHT, 9, 1.1 | 
	| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Kontext | 
	| RMañj, 2, 62.2 | 
	| rasendro harate rogānnarakuñjaravājinām // | Kontext | 
	| RMañj, 3, 92.2 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RMañj, 6, 279.1 | 
	| bhasma kuryādrasendrasya navārkakiraṇopamam / | Kontext | 
	| RPSudh, 1, 13.2 | 
	| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Kontext | 
	| RPSudh, 2, 56.1 | 
	| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext | 
	| RPSudh, 2, 65.2 | 
	| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext | 
	| RPSudh, 2, 102.1 | 
	| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / | Kontext | 
	| RPSudh, 6, 75.2 | 
	| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Kontext | 
	| RRÅ, V.kh., 1, 7.2 | 
	| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 28.2 | 
	| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Kontext | 
	| RRÅ, V.kh., 12, 25.1 | 
	| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Kontext | 
	| RRÅ, V.kh., 15, 7.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÅ, V.kh., 15, 10.2 | 
	| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Kontext | 
	| RRÅ, V.kh., 15, 32.1 | 
	| tatastasya rasendrasya garbhadrāvaṇabījakam / | Kontext | 
	| RRÅ, V.kh., 16, 61.2 | 
	| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Kontext | 
	| RRÅ, V.kh., 18, 1.2 | 
	| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext | 
	| RRÅ, V.kh., 18, 87.1 | 
	| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Kontext | 
	| RRÅ, V.kh., 18, 140.1 | 
	| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Kontext | 
	| RRÅ, V.kh., 18, 143.1 | 
	| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Kontext | 
	| RRÅ, V.kh., 18, 158.3 | 
	| jāyate kuṃkumābhastu rasendro balavattaraḥ // | Kontext | 
	| RRÅ, V.kh., 18, 180.2 | 
	| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Kontext | 
	| RRÅ, V.kh., 18, 181.2 | 
	| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // | Kontext | 
	| RRÅ, V.kh., 20, 22.2 | 
	| rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // | Kontext | 
	| RRÅ, V.kh., 9, 121.1 | 
	| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Kontext | 
	| RRS, 11, 44.2 | 
	| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext | 
	| RRS, 2, 77.1 | 
	| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Kontext | 
	| RRS, 2, 85.1 | 
	| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Kontext | 
	| RRS, 3, 136.1 | 
	| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Kontext | 
	| RRS, 3, 139.3 | 
	| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Kontext | 
	| RRS, 5, 2.2 | 
	| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Kontext | 
	| RRS, 5, 9.1 | 
	| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Kontext | 
	| RRS, 8, 1.2 | 
	| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Kontext | 
	| RRS, 8, 82.2 | 
	| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Kontext | 
	| RRS, 9, 30.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 2.1 | 
	| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 275.2 | 
	| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext |