| ÅK, 1, 25, 99.1 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate / | Context |
| BhPr, 1, 8, 5.1 |
| kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ / | Context |
| BhPr, 1, 8, 90.0 |
| pārado rasadhātuśca rasendraśca mahārasaḥ // | Context |
| BhPr, 1, 8, 95.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Context |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| BhPr, 2, 3, 161.2 |
| yantre vidyādhare kuryādrasendrasyordhvapātanam // | Context |
| BhPr, 2, 3, 199.2 |
| rasendro hanti taṃ rogaṃ narakuñjaravājinām // | Context |
| KaiNigh, 2, 27.2 |
| rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ // | Context |
| MPālNigh, 4, 18.1 |
| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Context |
| RArṇ, 1, 32.2 |
| avatāraṃ rasendrasya māhātmyaṃ tu sureśvara / | Context |
| RArṇ, 1, 41.2 |
| hṛdvyomakarṇikāntaḥstharasendrasya maheśvari // | Context |
| RArṇ, 11, 4.1 |
| khallastu pīṭhikā devi rasendro liṅgamucyate / | Context |
| RArṇ, 11, 6.1 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam / | Context |
| RArṇ, 11, 137.2 |
| rasendro dṛśyate devi nīlapītāruṇacchaviḥ // | Context |
| RArṇ, 11, 142.2 |
| bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ // | Context |
| RArṇ, 11, 218.2 |
| rasendro harati vyādhīn narakuñjaravājinām // | Context |
| RArṇ, 12, 12.1 |
| rasendraṃ mardayettena gatadehaṃ tu kārayet / | Context |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Context |
| RArṇ, 12, 67.1 |
| kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet / | Context |
| RArṇ, 12, 69.1 |
| divyauṣadhyā rasenaiva rasendraḥ suravandite / | Context |
| RArṇ, 12, 80.2 |
| divyauṣadhyā yadā devi rasendro mūrchito bhavet / | Context |
| RArṇ, 12, 339.1 |
| śuddhabaddharasendrastu gandhakaṃ tatra jārayet / | Context |
| RArṇ, 12, 340.2 |
| tadbhasma sūtake jāryaṃ rasendrasya same samam // | Context |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Context |
| RArṇ, 15, 173.2 |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Context |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Context |
| RArṇ, 16, 15.1 |
| punastattu rasendrasya vajraratnāni jārayet / | Context |
| RArṇ, 16, 110.1 |
| rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam / | Context |
| RArṇ, 17, 32.1 |
| tadā tasya rasendrasya melanaṃ paramaṃ matam / | Context |
| RArṇ, 4, 19.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context |
| RājNigh, 13, 106.2 |
| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Context |
| RCint, 2, 3.0 |
| no preview | Context |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Context |
| RCint, 2, 15.1 |
| triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām / | Context |
| RCint, 2, 25.2 |
| pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ // | Context |
| RCint, 3, 43.2 |
| khalvastu piṇḍikā devi rasendro liṅgamucyate // | Context |
| RCint, 3, 45.2 |
| dinamekaṃ rasendrasya yo dadāti hutāśanam // | Context |
| RCint, 3, 96.2 |
| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Context |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Context |
| RCint, 3, 225.2 |
| sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ // | Context |
| RCint, 5, 17.2 |
| anena piṇḍikā kāryā rasendrasyoktakarmasu // | Context |
| RCint, 5, 20.1 |
| aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ / | Context |
| RCint, 7, 116.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Context |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Context |
| RCūM, 10, 131.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |
| RCūM, 11, 19.1 |
| vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet / | Context |
| RCūM, 11, 97.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context |
| RCūM, 11, 101.1 |
| rasendrajāraṇe proktā biḍadravyeṣu śasyate / | Context |
| RCūM, 14, 2.2 |
| rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Context |
| RCūM, 14, 8.1 |
| rasendravedhasambhūtaṃ tadvedhajamudāhṛtam / | Context |
| RCūM, 15, 17.1 |
| rasendraśca rasaścaiva syātāṃ siddharasāvubhau / | Context |
| RCūM, 15, 72.2 |
| rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ // | Context |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Context |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Context |
| RCūM, 16, 66.2 |
| jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ // | Context |
| RCūM, 16, 68.2 |
| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Context |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context |
| RCūM, 4, 1.2 |
| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Context |
| RCūM, 4, 61.1 |
| daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret / | Context |
| RCūM, 4, 62.1 |
| tataḥ sārarasendreṇa sattvena rasakasya ca / | Context |
| RCūM, 4, 99.2 |
| jāraṇāya rasendrasya sā bāhyā drutirucyate // | Context |
| RCūM, 5, 164.2 |
| nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde // | Context |
| RHT, 15, 16.2 |
| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // | Context |
| RHT, 16, 1.1 |
| iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ / | Context |
| RHT, 16, 24.2 |
| sarati rasendro vidhinā jñātvā tatkarmakauśalyam // | Context |
| RHT, 16, 25.1 |
| tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu / | Context |
| RHT, 2, 11.2 |
| sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ // | Context |
| RHT, 2, 14.1 |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Context |
| RHT, 3, 11.2 |
| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Context |
| RHT, 4, 2.2 |
| tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Context |
| RHT, 4, 16.2 |
| vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // | Context |
| RHT, 4, 22.2 |
| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Context |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Context |
| RHT, 5, 17.2 |
| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Context |
| RHT, 5, 18.2 |
| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Context |
| RHT, 5, 49.1 |
| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Context |
| RHT, 6, 8.2 |
| svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati // | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RHT, 8, 2.1 |
| kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu / | Context |
| RHT, 9, 1.1 |
| iti rakto'pi rasendro bījena vinā na karmakṛdbhavati / | Context |
| RMañj, 2, 62.2 |
| rasendro harate rogānnarakuñjaravājinām // | Context |
| RMañj, 3, 92.2 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Context |
| RPSudh, 1, 13.2 |
| tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // | Context |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Context |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Context |
| RPSudh, 2, 102.1 |
| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / | Context |
| RPSudh, 6, 75.2 |
| rasendrajāraṇe śastā biḍamadhye sadā hitā // | Context |
| RRÅ, V.kh., 1, 7.2 |
| rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 1, 28.2 |
| niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam // | Context |
| RRÅ, V.kh., 12, 25.1 |
| atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / | Context |
| RRÅ, V.kh., 15, 7.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context |
| RRÅ, V.kh., 15, 10.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context |
| RRÅ, V.kh., 15, 32.1 |
| tatastasya rasendrasya garbhadrāvaṇabījakam / | Context |
| RRÅ, V.kh., 16, 61.2 |
| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Context |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Context |
| RRÅ, V.kh., 18, 87.1 |
| samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam / | Context |
| RRÅ, V.kh., 18, 140.1 |
| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Context |
| RRÅ, V.kh., 18, 143.1 |
| samukhasya rasendrasya pakvabījaṃ samāṃśakam / | Context |
| RRÅ, V.kh., 18, 158.3 |
| jāyate kuṃkumābhastu rasendro balavattaraḥ // | Context |
| RRÅ, V.kh., 18, 180.2 |
| śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ // | Context |
| RRÅ, V.kh., 18, 181.2 |
| tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet // | Context |
| RRÅ, V.kh., 20, 22.2 |
| rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ // | Context |
| RRÅ, V.kh., 9, 121.1 |
| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Context |
| RRS, 11, 44.2 |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Context |
| RRS, 2, 77.1 |
| mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ / | Context |
| RRS, 2, 85.1 |
| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Context |
| RRS, 3, 136.1 |
| rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt / | Context |
| RRS, 3, 139.3 |
| rasendrajāraṇe proktā viḍadravyeṣu śasyate // | Context |
| RRS, 5, 2.2 |
| raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam // | Context |
| RRS, 5, 9.1 |
| raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam / | Context |
| RRS, 8, 1.2 |
| paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā // | Context |
| RRS, 8, 82.2 |
| jāraṇāya rasendrasya sā bāhyadrutir ucyate // | Context |
| RRS, 9, 30.2 |
| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 12, 2.1 |
| rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ / | Context |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Context |