| Ã…K, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Kontext |
| RArṇ, 14, 88.0 |
| mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Kontext |
| RCint, 6, 64.2 |
| mitrapañcakametattu gaṇitaṃ dhātumelane // | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCūM, 16, 8.2 |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Kontext |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Kontext |
| RPSudh, 1, 98.2 |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext |
| RPSudh, 2, 57.1 |
| śivayormelanaṃ samyak tasya haste bhaviṣyati / | Kontext |
| RPSudh, 5, 91.2 |
| melanaṃ kurute lohe paramaṃ ca rasāyanam // | Kontext |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Kontext |