| ÅK, 1, 25, 75.2 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam // | Kontext |
| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Kontext |
| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Kontext |
| ÅK, 1, 26, 140.2 |
| kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam // | Kontext |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Kontext |
| BhPr, 2, 3, 31.1 |
| bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam / | Kontext |
| RArṇ, 11, 62.2 |
| yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Kontext |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Kontext |
| RArṇ, 15, 177.2 |
| rasasya pariṇāmāya mahadagnisthito bhavet // | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 6, 50.2 |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Kontext |
| RArṇ, 6, 114.2 |
| jānumadhye sthitaṃ yāmaṃ mṛdu saṃjāyate dhruvam // | Kontext |
| RCint, 3, 83.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam // | Kontext |
| RCint, 6, 43.1 |
| mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam / | Kontext |
| RCūM, 10, 117.1 |
| naramūtre sthito māsaṃ rasako rañjayed dhruvam / | Kontext |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Kontext |
| RCūM, 10, 133.2 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam // | Kontext |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Kontext |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 4, 77.1 |
| drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Kontext |
| RCūM, 4, 82.1 |
| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Kontext |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Kontext |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Kontext |
| RCūM, 5, 4.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Kontext |
| RHT, 6, 18.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| RKDh, 1, 1, 21.2 |
| tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ // | Kontext |
| RKDh, 1, 1, 28.1 |
| saṃdhānapūrṇakumbhāntaḥ pralambanagatisthitām / | Kontext |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext |
| RMañj, 1, 30.2 |
| tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // | Kontext |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRÅ, R.kh., 2, 10.3 |
| tasyopari sthitaṃ khalvaṃ tatroktaṃ mardayedrasam // | Kontext |
| RRÅ, R.kh., 4, 40.1 |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Kontext |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext |
| RRÅ, V.kh., 2, 46.2 |
| tasyopari sthitaṃ khalvaṃ taptakhalvamidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 48.2 |
| jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 6, 71.2 |
| vajramūṣāsthite caiva yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRS, 11, 107.2 |
| liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ // | Kontext |
| RRS, 2, 79.1 |
| mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam / | Kontext |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Kontext |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RRS, 8, 55.1 |
| drute vahnisthite lohe viramyāṣṭanimeṣakam / | Kontext |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Kontext |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Kontext |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Kontext |
| RRS, 9, 12.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Kontext |
| ŚdhSaṃh, 2, 11, 98.2 |
| adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet // | Kontext |