| KaiNigh, 2, 102.2 |
| sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut // | Kontext |
| RArṇ, 16, 90.1 |
| guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam / | Kontext |
| RArṇ, 17, 129.1 |
| guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ / | Kontext |
| RArṇ, 4, 5.2 |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Kontext |
| RArṇ, 5, 43.2 |
| viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // | Kontext |
| RArṇ, 7, 35.1 |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Kontext |
| RArṇ, 7, 90.2 |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Kontext |
| RArṇ, 8, 21.1 |
| snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt / | Kontext |
| RArṇ, 8, 44.1 |
| vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ / | Kontext |
| RArṇ, 8, 54.1 |
| tadeva śataśo raktagaṇaiḥ snehairniṣecitam / | Kontext |
| RArṇ, 8, 56.1 |
| sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ / | Kontext |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Kontext |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Kontext |
| RCūM, 14, 165.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |
| RCūM, 9, 31.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RHT, 10, 12.1 |
| strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam / | Kontext |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Kontext |
| RHT, 11, 10.2 |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Kontext |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Kontext |
| RRĂ…, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Kontext |
| RRS, 10, 97.2 |
| māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Kontext |
| RRS, 2, 80.1 |
| eraṇḍasnehagavyājair mātuluṅgarasena vā / | Kontext |
| RRS, 2, 124.1 |
| snehavargeṇa saṃsiktaṃ saptavāramadūṣitam / | Kontext |
| RRS, 5, 109.1 |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Kontext |
| RRS, 5, 194.1 |
| kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut / | Kontext |