| ÅK, 1, 25, 36.2 | 
	| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Kontext | 
	| BhPr, 1, 8, 199.1 | 
	| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Kontext | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Kontext | 
	| RArṇ, 10, 38.2 | 
	| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Kontext | 
	| RArṇ, 11, 109.2 | 
	| śākapallavasāreṇa viṣṇukrāntārasena ca // | Kontext | 
	| RArṇ, 15, 9.2 | 
	| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // | Kontext | 
	| RArṇ, 4, 3.1 | 
	| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / | Kontext | 
	| RArṇ, 7, 10.2 | 
	| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext | 
	| RArṇ, 7, 19.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RArṇ, 7, 89.2 | 
	| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // | Kontext | 
	| RArṇ, 7, 98.1 | 
	| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Kontext | 
	| RCint, 4, 13.2 | 
	| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Kontext | 
	| RCūM, 10, 32.1 | 
	| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Kontext | 
	| RCūM, 14, 38.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Kontext | 
	| RCūM, 14, 143.1 | 
	| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Kontext | 
	| RCūM, 15, 2.1 | 
	| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext | 
	| RCūM, 16, 33.2 | 
	| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Kontext | 
	| RCūM, 4, 38.2 | 
	| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext | 
	| RCūM, 4, 62.1 | 
	| tataḥ sārarasendreṇa sattvena rasakasya ca / | Kontext | 
	| RHT, 4, 9.1 | 
	| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Kontext | 
	| RHT, 4, 9.2 | 
	| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext | 
	| RKDh, 1, 1, 51.2 | 
	| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Kontext | 
	| RMañj, 6, 99.1 | 
	| madhūkasārajaladau reṇukā gugguluḥ śilā / | Kontext | 
	| RMañj, 6, 143.2 | 
	| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Kontext | 
	| RMañj, 6, 229.1 | 
	| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / | Kontext | 
	| RPSudh, 2, 51.1 | 
	| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Kontext | 
	| RRÅ, V.kh., 17, 44.2 | 
	| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext | 
	| RRÅ, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÅ, V.kh., 17, 73.1 | 
	| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext | 
	| RRÅ, V.kh., 19, 1.1 | 
	| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext | 
	| RRÅ, V.kh., 19, 77.2 | 
	| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 19, 140.1 | 
	| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext | 
	| RRÅ, V.kh., 20, 1.1 | 
	| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext | 
	| RRÅ, V.kh., 6, 1.1 | 
	| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Kontext | 
	| RRS, 11, 105.2 | 
	| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext | 
	| RRS, 2, 24.1 | 
	| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Kontext | 
	| RRS, 2, 83.2 | 
	| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Kontext | 
	| RRS, 5, 27.1 | 
	| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Kontext | 
	| RRS, 5, 167.2 | 
	| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Kontext | 
	| RRS, 8, 36.2 | 
	| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Kontext |