| ÅK, 2, 1, 286.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet // | Kontext | 
	| RArṇ, 7, 53.2 | 
	| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite // | Kontext | 
	| RArṇ, 7, 88.0 | 
	| kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye // | Kontext | 
	| RājNigh, 13, 156.2 | 
	| chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext | 
	| RājNigh, 13, 165.1 | 
	| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Kontext | 
	| RājNigh, 13, 167.2 | 
	| chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // | Kontext | 
	| RājNigh, 13, 170.1 | 
	| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Kontext | 
	| RājNigh, 13, 176.1 | 
	| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Kontext | 
	| RājNigh, 13, 183.1 | 
	| sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / | Kontext | 
	| RājNigh, 13, 187.1 | 
	| gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / | Kontext | 
	| RājNigh, 13, 192.1 | 
	| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Kontext | 
	| RājNigh, 13, 194.1 | 
	| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Kontext | 
	| RājNigh, 13, 214.1 | 
	| nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / | Kontext | 
	| RCūM, 10, 138.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Kontext | 
	| RCūM, 12, 4.2 | 
	| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext | 
	| RCūM, 12, 11.1 | 
	| pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam / | Kontext | 
	| RCūM, 12, 45.1 | 
	| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext | 
	| RCūM, 12, 48.2 | 
	| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext | 
	| RCūM, 12, 52.1 | 
	| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RCūM, 14, 17.2 | 
	| jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RCūM, 14, 41.1 | 
	| sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam / | Kontext | 
	| RCūM, 14, 153.1 | 
	| raktaṃ tajjāyate bhasma kapotacchāyameva ca / | Kontext | 
	| RHT, 8, 1.1 | 
	| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Kontext | 
	| RPSudh, 5, 70.2 | 
	| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Kontext | 
	| RPSudh, 7, 4.1 | 
	| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext | 
	| RPSudh, 7, 5.2 | 
	| māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // | Kontext | 
	| RPSudh, 7, 42.1 | 
	| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Kontext | 
	| RPSudh, 7, 46.1 | 
	| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Kontext | 
	| RRÅ, V.kh., 13, 79.2 | 
	| gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet // | Kontext | 
	| RRS, 2, 84.1 | 
	| guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Kontext | 
	| RRS, 2, 138.1 | 
	| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Kontext | 
	| RRS, 3, 109.2 | 
	| ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ // | Kontext | 
	| RRS, 4, 10.1 | 
	| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext | 
	| RRS, 4, 18.1 | 
	| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext | 
	| RRS, 4, 50.1 | 
	| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Kontext | 
	| RRS, 4, 54.1 | 
	| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Kontext | 
	| RRS, 4, 58.1 | 
	| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Kontext | 
	| RRS, 5, 15.3 | 
	| jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ // | Kontext | 
	| RRS, 5, 43.1 | 
	| sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam / | Kontext | 
	| RRS, 5, 141.0 | 
	| pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam // | Kontext | 
	| RRS, 5, 178.1 | 
	| raktaṃ tajjāyate bhasma kapotacchāyameva vā / | Kontext |