| RArṇ, 15, 39.1 |
| sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam / | Kontext |
| RArṇ, 15, 45.1 |
| tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet / | Kontext |
| RCint, 4, 14.1 |
| miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ / | Kontext |
| RCint, 7, 78.2 |
| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / | Kontext |
| RCūM, 10, 139.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca // | Kontext |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Kontext |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext |