| BhPr, 2, 3, 8.1 |
| kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet / | Kontext |
| RAdhy, 1, 218.1 |
| gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet / | Kontext |
| RArṇ, 10, 40.1 |
| tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / | Kontext |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Kontext |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
| RCint, 8, 147.1 |
| nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
| RCūM, 12, 34.1 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Kontext |
| RCūM, 14, 147.2 |
| drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase // | Kontext |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Kontext |
| RCūM, 14, 217.2 |
| tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā // | Kontext |
| RCūM, 4, 13.1 |
| tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ / | Kontext |
| RCūM, 4, 14.2 |
| nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī / | Kontext |
| RRÅ, R.kh., 3, 8.2 |
| ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet // | Kontext |
| RRÅ, V.kh., 10, 75.2 |
| eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet // | Kontext |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Kontext |
| RRÅ, V.kh., 19, 50.2 |
| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 19, 86.2 |
| gugguluṃ nikṣipettasmin kiṃcidgaṃdhanivṛttaye // | Kontext |
| RRÅ, V.kh., 19, 102.1 |
| nikṣipedviṃśadaṃśena samyagjāvādikāmapi / | Kontext |
| RRÅ, V.kh., 19, 105.2 |
| anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // | Kontext |
| RRÅ, V.kh., 4, 57.1 |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Kontext |
| RRÅ, V.kh., 6, 58.1 |
| dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam / | Kontext |
| RRÅ, V.kh., 6, 113.1 |
| tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Kontext |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 9, 127.1 |
| etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase / | Kontext |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext |
| ŚdhSaṃh, 2, 11, 7.2 |
| kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 88.2 |
| tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet // | Kontext |