| ÅK, 1, 25, 100.1 |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam / | Kontext |
| ÅK, 1, 25, 101.1 |
| uttiṣṭhate dravākārā sā drutiḥ parikīrtitā / | Kontext |
| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Kontext |
| RAdhy, 1, 259.2 |
| iyaṃ hemadrutir jātā tajjñairniṣpāditā kila // | Kontext |
| RAdhy, 1, 260.1 |
| hemāntarnihite valle yathā syātkāñcanī drutiḥ / | Kontext |
| RAdhy, 1, 262.2 |
| tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet // | Kontext |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Kontext |
| RAdhy, 1, 267.2 |
| itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ // | Kontext |
| RAdhy, 1, 269.2 |
| jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // | Kontext |
| RAdhy, 1, 374.2 |
| gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā // | Kontext |
| RAdhy, 1, 413.1 |
| tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā / | Kontext |
| RAdhy, 1, 413.2 |
| sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet // | Kontext |
| RAdhy, 1, 419.1 |
| drutirjātā śvetadhānyābhrakodbhavā / | Kontext |
| RAdhy, 1, 419.2 |
| dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ // | Kontext |
| RAdhy, 1, 425.1 |
| vipannāsu ca sarvāsu śeṣaṃ dhānyābhrakī drutiḥ / | Kontext |
| RAdhy, 1, 425.2 |
| tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ // | Kontext |
| RAdhy, 1, 431.1 |
| drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa / | Kontext |
| RAdhy, 1, 437.1 |
| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Kontext |
| RArṇ, 11, 171.1 |
| tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite / | Kontext |
| RArṇ, 11, 173.1 |
| gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite / | Kontext |
| RArṇ, 13, 11.0 |
| drutibhirbadhyate sūtaḥ kṣaṇabandha udāhṛtaḥ // | Kontext |
| RArṇ, 13, 15.0 |
| drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu // | Kontext |
| RArṇ, 13, 17.3 |
| soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ // | Kontext |
| RArṇ, 13, 19.2 |
| krāmaṇaṃ sarvalohānāṃ drutīnāmapi melakam // | Kontext |
| RArṇ, 13, 21.1 |
| abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet / | Kontext |
| RArṇ, 13, 22.2 |
| tasya madhye tathā deyā abhrahemadrutiḥ punaḥ // | Kontext |
| RArṇ, 13, 27.1 |
| hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ / | Kontext |
| RArṇ, 13, 28.1 |
| ārābhrahemadrutayaḥ pāradena samanvitāḥ / | Kontext |
| RArṇ, 13, 31.1 |
| evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ / | Kontext |
| RArṇ, 13, 31.2 |
| anena drutiyogena dehalohakaro rasaḥ // | Kontext |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Kontext |
| RArṇ, 14, 170.2 |
| yāmamātraṃ ca gharme tu drutirmilati vai rasam // | Kontext |
| RArṇ, 15, 134.2 |
| abhrakaṃ drutisattvaṃ vā mardayet praharadvayam // | Kontext |
| RArṇ, 6, 64.2 |
| abhrakakramayogena drutipātaṃ ca sādhayet // | Kontext |
| RCint, 4, 40.1 |
| kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RCūM, 10, 54.1 |
| drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dhruvam / | Kontext |
| RCūM, 11, 18.2 |
| tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām // | Kontext |
| RCūM, 11, 19.2 |
| aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet // | Kontext |
| RCūM, 12, 62.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet // | Kontext |
| RCūM, 12, 64.2 |
| suprasanne mahādeve drutiḥ kasya na sidhyati // | Kontext |
| RCūM, 12, 65.2 |
| durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām // | Kontext |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RCūM, 4, 100.2 |
| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RCūM, 4, 101.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Kontext |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Kontext |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Kontext |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Kontext |
| RHT, 15, 11.1 |
| abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu / | Kontext |
| RHT, 15, 12.1 |
| kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / | Kontext |
| RHT, 15, 14.2 |
| etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca // | Kontext |
| RHT, 15, 15.2 |
| kramaśo hi koṭivedhī dviguṇadviguṇadruteścaraṇāt // | Kontext |
| RHT, 8, 16.2 |
| triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext |
| RHT, 8, 19.1 |
| patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ / | Kontext |
| RHT, 8, 19.2 |
| druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet // | Kontext |
| RPSudh, 1, 8.1 |
| drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / | Kontext |
| RPSudh, 1, 98.2 |
| abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // | Kontext |
| RPSudh, 2, 6.2 |
| abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // | Kontext |
| RPSudh, 2, 50.1 |
| abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / | Kontext |
| RPSudh, 2, 52.2 |
| tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // | Kontext |
| RPSudh, 2, 56.1 |
| abhradrutisamāyoge rasendro vadhyate khalu / | Kontext |
| RPSudh, 2, 59.1 |
| vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Kontext |
| RPSudh, 2, 64.1 |
| vajradrutisamāyogātsūto bandhanakaṃ vrajet / | Kontext |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext |
| RPSudh, 2, 70.1 |
| hemadrutau baddharaso dehalohaprasādhakaḥ / | Kontext |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Kontext |
| RPSudh, 7, 62.2 |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Kontext |
| RPSudh, 7, 65.1 |
| kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / | Kontext |
| RPSudh, 7, 65.3 |
| tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // | Kontext |
| RPSudh, 7, 66.2 |
| tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // | Kontext |
| RPSudh, 7, 67.1 |
| sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / | Kontext |
| RRÅ, R.kh., 1, 11.2 |
| baddhaḥ syād drutisatvābhyāṃ rasasyaivaṃ tridhā gatiḥ // | Kontext |
| RRÅ, V.kh., 15, 43.3 |
| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Kontext |
| RRÅ, V.kh., 15, 46.2 |
| catuḥṣaṣṭyaṃśataḥ pūrvā deyā gaṃdhadrutiḥ kramāt // | Kontext |
| RRÅ, V.kh., 15, 49.2 |
| evaṃ punaḥ punarjāryaṃ gandhanāgadrutiḥ kramāt // | Kontext |
| RRÅ, V.kh., 17, 6.2 |
| evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 10.3 |
| aṃdhamūṣāgataṃ dhmātaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 14.2 |
| kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext |
| RRÅ, V.kh., 17, 18.0 |
| śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Kontext |
| RRÅ, V.kh., 17, 25.2 |
| ahorātraṃ puṭaṃ deyaṃ drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 27.2 |
| puṭetpātālayaṃtreṇa dinānte drutimāpnuyāt // | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 42.2 |
| taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Kontext |
| RRÅ, V.kh., 17, 43.2 |
| trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 17, 48.2 |
| tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt // | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 72.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Kontext |
| RRÅ, V.kh., 18, 1.1 |
| drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī / | Kontext |
| RRÅ, V.kh., 18, 3.2 |
| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Kontext |
| RRÅ, V.kh., 18, 5.0 |
| milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 6.2 |
| milanti drutayaḥ sarvā rasarāje na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 7.2 |
| tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet // | Kontext |
| RRÅ, V.kh., 18, 8.0 |
| milanti drutayaḥ sarvā anenaiva na saṃśayaḥ // | Kontext |
| RRÅ, V.kh., 18, 9.2 |
| pūrvavanmardanenaiva milanti drutayo rase // | Kontext |
| RRÅ, V.kh., 18, 10.2 |
| ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam // | Kontext |
| RRÅ, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÅ, V.kh., 18, 12.3 |
| milanti drutayaḥ sarvā mīlitā jārayettataḥ // | Kontext |
| RRÅ, V.kh., 18, 57.1 |
| drutayo mīlitā yena mūṣāṃ tenaiva lepayet / | Kontext |
| RRÅ, V.kh., 18, 58.1 |
| hemakāṃtadrutiṃ tulyāṃ melayetsamukhe rase / | Kontext |
| RRÅ, V.kh., 18, 60.1 |
| evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ / | Kontext |
| RRÅ, V.kh., 18, 63.1 |
| hemābhraśulbadrutayo dviguṇaṃ jārayedrase / | Kontext |
| RRÅ, V.kh., 18, 65.1 |
| kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 18, 68.1 |
| kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt / | Kontext |
| RRÅ, V.kh., 18, 71.1 |
| ratnahemadrutayaḥ ṣaḍguṇaṃ jāryate rase / | Kontext |
| RRÅ, V.kh., 18, 73.1 |
| pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam / | Kontext |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 18, 80.1 |
| kāṃtatārāradrutayo dviguṇāḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Kontext |
| RRÅ, V.kh., 18, 85.1 |
| tārā kāṃtadrutayo jāryā saptaguṇā rase / | Kontext |
| RRÅ, V.kh., 18, 91.1 |
| drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet / | Kontext |
| RRÅ, V.kh., 18, 91.2 |
| pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ // | Kontext |
| RRÅ, V.kh., 18, 92.1 |
| pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā / | Kontext |
| RRÅ, V.kh., 18, 172.2 |
| dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā / | Kontext |
| RRÅ, V.kh., 18, 173.3 |
| jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā // | Kontext |
| RRÅ, V.kh., 19, 131.3 |
| drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet // | Kontext |
| RRS, 2, 85.2 |
| saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya // | Kontext |
| RRS, 3, 31.1 |
| tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām / | Kontext |
| RRS, 3, 32.1 |
| aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet / | Kontext |
| RRS, 4, 68.2 |
| tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet / | Kontext |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext |
| RRS, 4, 75.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Kontext |
| RRS, 8, 82.1 |
| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Kontext |
| RRS, 8, 83.2 |
| asaṃyogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RRS, 8, 84.2 |
| saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā // | Kontext |