| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| ÅK, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Kontext |
| ÅK, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext |
| ÅK, 1, 26, 164.1 |
| raktavargarajoyuktā raktavargāmbusādhitā / | Kontext |
| ÅK, 2, 1, 223.1 |
| mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham / | Kontext |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| BhPr, 2, 3, 154.2 |
| rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak // | Kontext |
| BhPr, 2, 3, 189.1 |
| taddevakusumacandanakastūrīkuṅkumair yuktam / | Kontext |
| RAdhy, 1, 410.2 |
| yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ // | Kontext |
| RArṇ, 11, 26.3 |
| rājikāvyoṣayuktena tridinaṃ svinnamabhrakam // | Kontext |
| RArṇ, 12, 125.2 |
| manaḥśilātālayuktaṃ mākṣikeṇa samanvitam // | Kontext |
| RArṇ, 12, 162.2 |
| yuktaṃ lohamanenaiva jambīrarasasaṃyutam / | Kontext |
| RArṇ, 13, 25.2 |
| trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / | Kontext |
| RArṇ, 14, 51.1 |
| lāṅgalī jīvakaścaiva mustāyuktendravāruṇī / | Kontext |
| RArṇ, 14, 153.1 |
| etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet / | Kontext |
| RArṇ, 15, 72.2 |
| dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 75.2 |
| dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam // | Kontext |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Kontext |
| RArṇ, 16, 10.2 |
| kṣīrakañcukayā yuktaṃ sveditaṃ ca drutaṃ rasam // | Kontext |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Kontext |
| RArṇ, 16, 33.1 |
| taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet / | Kontext |
| RArṇ, 16, 83.2 |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Kontext |
| RArṇ, 17, 12.2 |
| strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ // | Kontext |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Kontext |
| RArṇ, 7, 94.1 |
| anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā / | Kontext |
| RArṇ, 7, 151.2 |
| haranti rogān sakalān rasayuktāni kiṃ punaḥ / | Kontext |
| RArṇ, 8, 55.2 |
| khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane // | Kontext |
| RArṇ, 8, 72.3 |
| śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Kontext |
| RArṇ, 8, 84.2 |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // | Kontext |
| RCint, 3, 132.2 |
| vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ // | Kontext |
| RCint, 3, 136.2 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ // | Kontext |
| RCint, 6, 2.2 |
| vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ // | Kontext |
| RCint, 8, 43.2 |
| vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Kontext |
| RCint, 8, 44.2 |
| kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam // | Kontext |
| RCint, 8, 54.1 |
| sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ / | Kontext |
| RCint, 8, 82.2 |
| jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // | Kontext |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Kontext |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Kontext |
| RCint, 8, 202.1 |
| etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam / | Kontext |
| RCint, 8, 276.1 |
| gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena / | Kontext |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Kontext |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Kontext |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RCūM, 10, 90.2 |
| sattvaṃ muñcati tadyukto rasaḥ syāttu rasāyanaḥ // | Kontext |
| RCūM, 10, 94.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim / | Kontext |
| RCūM, 10, 105.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RCūM, 10, 140.2 |
| svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam // | Kontext |
| RCūM, 11, 44.1 |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Kontext |
| RCūM, 12, 61.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Kontext |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Kontext |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RCūM, 15, 61.1 |
| svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ / | Kontext |
| RCūM, 15, 62.2 |
| yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // | Kontext |
| RCūM, 15, 62.2 |
| yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca // | Kontext |
| RCūM, 15, 66.2 |
| tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte // | Kontext |
| RCūM, 16, 10.1 |
| tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RCūM, 5, 111.1 |
| raktavargarajoyuktā raktavargāmbubhāvitā / | Kontext |
| RHT, 10, 16.1 |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Kontext |
| RHT, 14, 8.1 |
| paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram / | Kontext |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Kontext |
| RHT, 18, 39.2 |
| pratisāraṇā ca kāryā jāritasūtena bījayuktena // | Kontext |
| RHT, 18, 53.1 |
| liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena / | Kontext |
| RHT, 18, 65.1 |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Kontext |
| RHT, 2, 14.1 |
| ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena / | Kontext |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Kontext |
| RHT, 4, 10.2 |
| atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // | Kontext |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Kontext |
| RHT, 4, 23.1 |
| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Kontext |
| RHT, 5, 15.1 |
| rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena / | Kontext |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Kontext |
| RMañj, 3, 11.1 |
| ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Kontext |
| RMañj, 3, 49.2 |
| nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // | Kontext |
| RMañj, 6, 6.2 |
| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Kontext |
| RMañj, 6, 84.0 |
| ghanasāreṇa yuktena candanena vilepayet // | Kontext |
| RMañj, 6, 107.2 |
| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Kontext |
| RMañj, 6, 108.1 |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Kontext |
| RMañj, 6, 131.1 |
| catustulyā sitā yojyā matsyapittena bhāvayet / | Kontext |
| RMañj, 6, 153.2 |
| sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // | Kontext |
| RMañj, 6, 155.2 |
| vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Kontext |
| RMañj, 6, 200.2 |
| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext |
| RMañj, 6, 218.2 |
| viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Kontext |
| RMañj, 6, 320.2 |
| nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // | Kontext |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Kontext |
| RPSudh, 4, 80.2 |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Kontext |
| RPSudh, 5, 69.2 |
| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 4, 10.2 |
| rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // | Kontext |
| RRÅ, R.kh., 9, 56.1 |
| lauhatulyā śivā yojyā supakvenaivāvatārayet / | Kontext |
| RRÅ, V.kh., 10, 36.1 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Kontext |
| RRÅ, V.kh., 10, 42.2 |
| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Kontext |
| RRÅ, V.kh., 12, 58.2 |
| siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // | Kontext |
| RRÅ, V.kh., 13, 4.0 |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Kontext |
| RRÅ, V.kh., 13, 92.1 |
| nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca / | Kontext |
| RRÅ, V.kh., 13, 101.2 |
| māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam // | Kontext |
| RRÅ, V.kh., 13, 105.2 |
| taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
| RRÅ, V.kh., 14, 27.2 |
| caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 16.1 |
| bhūnāgacūrṇayuktāyāṃ mūṣāyāṃ saṃniveśayet / | Kontext |
| RRÅ, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Kontext |
| RRÅ, V.kh., 20, 72.2 |
| pūrvoktapadminīyuktaṃ mardayeddinasaptakam / | Kontext |
| RRÅ, V.kh., 3, 87.1 |
| saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam / | Kontext |
| RRÅ, V.kh., 4, 66.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 115.1 |
| kṣaudrayuktena tenaiva tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 4, 134.1 |
| tenaiva madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 5, 45.1 |
| rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ / | Kontext |
| RRÅ, V.kh., 5, 50.2 |
| niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / | Kontext |
| RRÅ, V.kh., 7, 63.1 |
| anena madhuyuktena tārapatrāṇi lepayet / | Kontext |
| RRÅ, V.kh., 8, 16.2 |
| sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // | Kontext |
| RRS, 11, 44.2 |
| ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena // | Kontext |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Kontext |
| RRS, 11, 50.2 |
| kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt // | Kontext |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Kontext |
| RRS, 2, 86.2 |
| svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam // | Kontext |
| RRS, 2, 95.2 |
| sattvaṃ muñcati tadyukto rasaḥ syātsa rasāyanaḥ // | Kontext |
| RRS, 2, 101.1 |
| līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ / | Kontext |
| RRS, 2, 114.1 |
| bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Kontext |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Kontext |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext |
| RRS, 4, 67.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Kontext |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Kontext |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Kontext |
| RRS, 5, 161.1 |
| palāśadravayuktena vaṃgapatraṃ pralepayet / | Kontext |
| RRS, 8, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Kontext |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Kontext |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 79.2 |
| śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā // | Kontext |
| ŚdhSaṃh, 2, 12, 94.1 |
| aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā / | Kontext |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |
| ŚdhSaṃh, 2, 12, 133.1 |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Kontext |
| ŚdhSaṃh, 2, 12, 205.2 |
| triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // | Kontext |