| RCūM, 10, 141.1 | 
	| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext | 
	| RCūM, 14, 75.1 | 
	| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext | 
	| RCūM, 14, 115.1 | 
	| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext | 
	| RPSudh, 1, 165.1 | 
	| itthaṃ saṃsevite sūte sarvarogādvimucyate / | Kontext | 
	| RPSudh, 3, 58.2 | 
	| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext | 
	| RRS, 11, 75.2 | 
	| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Kontext | 
	| RRS, 11, 81.1 | 
	| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext | 
	| RRS, 2, 87.1 | 
	| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |