| RCūM, 10, 141.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Kontext |
| RCūM, 14, 115.1 |
| etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ / | Kontext |
| RPSudh, 1, 165.1 |
| itthaṃ saṃsevite sūte sarvarogādvimucyate / | Kontext |
| RPSudh, 3, 58.2 |
| gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī // | Kontext |
| RRS, 11, 75.2 |
| saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca // | Kontext |
| RRS, 11, 81.1 |
| samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena / | Kontext |
| RRS, 2, 87.1 |
| saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva / | Kontext |