| BhPr, 2, 3, 59.2 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| RAdhy, 1, 256.2 |
| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Kontext |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Kontext |
| RAdhy, 1, 363.1 |
| nikṣiptaśca ekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 369.1 |
| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Kontext |
| RAdhy, 1, 370.1 |
| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Kontext |
| RAdhy, 1, 385.1 |
| caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / | Kontext |
| RAdhy, 1, 405.2 |
| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // | Kontext |
| RAdhy, 1, 449.1 |
| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 283.1 |
| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / | Kontext |
| RArṇ, 12, 284.1 |
| brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / | Kontext |
| RArṇ, 12, 287.2 |
| śailodakaṃ koṭivedhi durjadeśe'pi vāsaram / | Kontext |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Kontext |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Kontext |
| RArṇ, 17, 118.2 |
| cāṅgerīsvarasenaiva mardayedvāsaratrayam // | Kontext |
| RArṇ, 6, 131.1 |
| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Kontext |
| RArṇ, 6, 132.2 |
| kulatthakodravakvāthe svedayet sapta vāsarān // | Kontext |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RArṇ, 7, 124.2 |
| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Kontext |
| RCūM, 4, 59.1 |
| kumārīmūlatoyena mardayedekavāsaram / | Kontext |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Kontext |
| RMañj, 6, 77.1 |
| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Kontext |
| RMañj, 6, 160.1 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Kontext |
| RPSudh, 1, 71.2 |
| nimbūrasena saṃmardyo vāsaraikamataḥparam // | Kontext |
| RPSudh, 1, 75.1 |
| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / | Kontext |
| RPSudh, 1, 155.1 |
| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / | Kontext |
| RPSudh, 2, 9.1 |
| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / | Kontext |
| RPSudh, 2, 18.2 |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Kontext |
| RPSudh, 2, 65.2 |
| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Kontext |
| RPSudh, 2, 75.1 |
| tato dhūrtarasenaiva svedayetsaptavāsarān / | Kontext |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Kontext |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Kontext |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Kontext |
| RPSudh, 7, 32.2 |
| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 2, 87.2 |
| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext |
| ŚdhSaṃh, 2, 11, 28.3 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 24.1 |
| athavā bindulīkīṭai raso mardyastrivāsaram / | Kontext |
| ŚdhSaṃh, 2, 12, 72.2 |
| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Kontext |
| ŚdhSaṃh, 2, 12, 98.2 |
| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Kontext |