| BhPr, 2, 3, 59.2 | 
	| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Context | 
	| RAdhy, 1, 256.2 | 
	| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Context | 
	| RAdhy, 1, 359.2 | 
	| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Context | 
	| RAdhy, 1, 363.1 | 
	| nikṣiptaśca ekaviṃśativāsarān / | Context | 
	| RAdhy, 1, 369.1 | 
	| ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Context | 
	| RAdhy, 1, 370.1 | 
	| śuddhasūtas tvahorātram ekaviṃśativāsaraḥ / | Context | 
	| RAdhy, 1, 385.1 | 
	| caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram / | Context | 
	| RAdhy, 1, 405.2 | 
	| atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ // | Context | 
	| RAdhy, 1, 449.1 | 
	| ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram / | Context | 
	| RArṇ, 12, 54.1 | 
	| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Context | 
	| RArṇ, 12, 283.1 | 
	| bhadrāṅge dinavedhi syāt tristhalānte trivāsaram / | Context | 
	| RArṇ, 12, 284.1 | 
	| brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram / | Context | 
	| RArṇ, 12, 287.2 | 
	| śailodakaṃ koṭivedhi durjadeśe'pi vāsaram / | Context | 
	| RArṇ, 12, 291.1 | 
	| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context | 
	| RArṇ, 12, 370.3 | 
	| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context | 
	| RArṇ, 17, 118.2 | 
	| cāṅgerīsvarasenaiva mardayedvāsaratrayam // | Context | 
	| RArṇ, 6, 131.1 | 
	| aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Context | 
	| RArṇ, 6, 132.2 | 
	| kulatthakodravakvāthe svedayet sapta vāsarān // | Context | 
	| RArṇ, 7, 102.1 | 
	| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context | 
	| RArṇ, 7, 124.2 | 
	| punaḥ kañcukitoyena bhāvitaṃ saptavāsaram // | Context | 
	| RCint, 2, 7.0 | 
	| no preview | Context | 
	| RCint, 8, 35.1 | 
	| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context | 
	| RCūM, 4, 59.1 | 
	| kumārīmūlatoyena mardayedekavāsaram / | Context | 
	| RMañj, 5, 4.1 | 
	| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context | 
	| RMañj, 6, 77.1 | 
	| arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Context | 
	| RMañj, 6, 160.1 | 
	| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / | Context | 
	| RPSudh, 1, 71.2 | 
	| nimbūrasena saṃmardyo vāsaraikamataḥparam // | Context | 
	| RPSudh, 1, 75.1 | 
	| vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / | Context | 
	| RPSudh, 1, 155.1 | 
	| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / | Context | 
	| RPSudh, 2, 9.1 | 
	| kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / | Context | 
	| RPSudh, 2, 18.2 | 
	| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Context | 
	| RPSudh, 2, 65.2 | 
	| hemadrutiṃ rasendreṇa mardayetsaptavāsarān // | Context | 
	| RPSudh, 2, 75.1 | 
	| tato dhūrtarasenaiva svedayetsaptavāsarān / | Context | 
	| RPSudh, 2, 81.1 | 
	| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context | 
	| RPSudh, 3, 63.2 | 
	| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Context | 
	| RPSudh, 6, 5.2 | 
	| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Context | 
	| RPSudh, 7, 32.2 | 
	| sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // | Context | 
	| RRS, 11, 96.2 | 
	| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Context | 
	| RRS, 2, 87.2 | 
	| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Context | 
	| ŚdhSaṃh, 2, 11, 28.3 | 
	| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Context | 
	| ŚdhSaṃh, 2, 12, 6.1 | 
	| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Context | 
	| ŚdhSaṃh, 2, 12, 24.1 | 
	| athavā bindulīkīṭai raso mardyastrivāsaram / | Context | 
	| ŚdhSaṃh, 2, 12, 72.2 | 
	| pathyo'yaṃ lokanāthastu śubhanakṣatravāsare // | Context | 
	| ŚdhSaṃh, 2, 12, 98.2 | 
	| pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 254.2 | 
	| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Context |