| RArṇ, 7, 39.2 | 
	| sudhāmapi tathāvāmat bhukta āśīviṣāmṛte / | Kontext | 
	| RCint, 4, 2.1 | 
	| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Kontext | 
	| RCint, 7, 65.3 | 
	| etāni navaratnāni sadṛśāni sudhārasaiḥ // | Kontext | 
	| RCūM, 10, 73.3 | 
	| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext | 
	| RCūM, 10, 73.3 | 
	| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext | 
	| RCūM, 10, 141.2 | 
	| duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi // | Kontext | 
	| RCūM, 14, 44.2 | 
	| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Kontext | 
	| RCūM, 14, 128.2 | 
	| nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam // | Kontext | 
	| RCūM, 15, 2.1 | 
	| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Kontext | 
	| RCūM, 15, 9.1 | 
	| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Kontext | 
	| RCūM, 15, 67.2 | 
	| sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Kontext | 
	| RCūM, 16, 56.2 | 
	| ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ // | Kontext | 
	| RMañj, 2, 56.1 | 
	| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Kontext | 
	| RPSudh, 5, 69.2 | 
	| sudhāyukte viṣe vānte parvate marutāhvaye // | Kontext | 
	| RPSudh, 5, 74.2 | 
	| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext | 
	| RPSudh, 5, 74.2 | 
	| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Kontext | 
	| RPSudh, 7, 35.2 | 
	| rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // | Kontext | 
	| RRS, 2, 87.2 | 
	| duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi // | Kontext | 
	| RRS, 2, 121.2 | 
	| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext | 
	| RRS, 2, 121.2 | 
	| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Kontext | 
	| RRS, 5, 48.2 | 
	| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Kontext |