| BhPr, 1, 8, 172.1 |
| puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ / | Kontext |
| RCint, 7, 50.2 |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext |
| RCūM, 10, 85.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |
| RMañj, 3, 16.2 |
| puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // | Kontext |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Kontext |
| RPSudh, 7, 8.2 |
| snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // | Kontext |
| RPSudh, 7, 42.2 |
| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Kontext |
| RPSudh, 7, 46.2 |
| ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // | Kontext |
| RRÅ, R.kh., 5, 18.2 |
| puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet // | Kontext |
| RRÅ, V.kh., 3, 2.2 |
| puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet // | Kontext |
| RRS, 2, 89.2 |
| tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate // | Kontext |