| BhPr, 1, 8, 57.1 |
| upadhātuḥ suvarṇasya kiṃcit svarṇaguṇānvitam / | Kontext |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Kontext |
| RArṇ, 4, 8.2 |
| īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext |
| RājNigh, 13, 181.2 |
| tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // | Kontext |
| RCint, 8, 222.1 |
| yastu guggulukābhāsastiktako lavaṇānvitaḥ / | Kontext |
| RCūM, 10, 86.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Kontext |
| RCūM, 12, 12.1 |
| pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam / | Kontext |
| RCūM, 12, 49.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext |
| RCūM, 14, 188.2 |
| ravakān rājikātulyān reṇūnapi bharānvitān // | Kontext |
| RHT, 10, 6.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RHT, 12, 5.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Kontext |
| RPSudh, 5, 93.2 |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // | Kontext |
| RPSudh, 6, 58.1 |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRÅ, V.kh., 1, 40.1 |
| sumuhūrte sunakṣatre candratārābalānvite / | Kontext |
| RRS, 2, 90.1 |
| vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ / | Kontext |
| RRS, 4, 19.1 |
| pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam / | Kontext |
| RRS, 4, 55.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext |
| RRS, 5, 222.2 |
| ravakān rājikātulyān reṇūn atibharānvitān // | Kontext |