| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| BhPr, 1, 8, 152.2 |
| vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Kontext |
| BhPr, 1, 8, 159.2 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Kontext |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Kontext |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Kontext |
| MPālNigh, 4, 9.2 |
| kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // | Kontext |
| MPālNigh, 4, 45.1 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Kontext |
| RArṇ, 5, 43.1 |
| sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ / | Kontext |
| RArṇ, 7, 14.3 |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // | Kontext |
| RājNigh, 13, 16.2 |
| vātapittaharaṃ rucyaṃ valīpalitanāśanam // | Kontext |
| RājNigh, 13, 19.2 |
| kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // | Kontext |
| RājNigh, 13, 204.2 |
| vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Kontext |
| RCint, 7, 108.2 |
| kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // | Kontext |
| RCūM, 10, 86.2 |
| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Kontext |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Kontext |
| RPSudh, 4, 55.2 |
| pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // | Kontext |
| RPSudh, 4, 113.1 |
| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Kontext |
| RPSudh, 4, 116.1 |
| śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 5, 102.0 |
| vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Kontext |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Kontext |
| RPSudh, 6, 75.1 |
| vṛṣyā doṣaharī netryā kaphavātavināśinī / | Kontext |
| RPSudh, 6, 92.0 |
| biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // | Kontext |
| RPSudh, 7, 48.1 |
| gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / | Kontext |
| RRS, 2, 90.2 |
| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Kontext |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Kontext |
| RRS, 4, 77.1 |
| duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā / | Kontext |
| RRS, 5, 28.1 |
| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Kontext |
| RRS, 5, 55.1 |
| śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet / | Kontext |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Kontext |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Kontext |